________________
%
+12-CLAKSI.y
लब्धप्रफलको लग्नौं रत्नदीपम् । तत्र भ्रमन्तौ तद्द्वीपस्वामिन्याः क्षुद्रायाः देवतायाः रत्नमयं प्रासाद विलोक्य सत्र गती।। तया सप्रणयं निजमर्तृत्वे स्थापितो दूरीकृताशुभपुद्गलौ। अन्यदा देवतया शक्रादेशेन जलधिशोधनाथं गच्छन्त्या प्रोक्तं-भो भो ! यावदहमागच्छामि तावद्भवद्भ्यां प्रासादाक्षिणमुद्यानं मुक्त्वाऽपरोधानेषु स्थेयमिति । तस्यां गतायां तो अपरं सर्व विलोक्य कौतुकाइक्षिणोद्यानं गतौ, तत्र शूलिकाभिन्न कश्चित्पुरुषं क्रन्दन्तं दृष्ट्वा तत्कारणं पृच्छतः। सोऽवदत्-मो! भग्नपोतोऽहं फलकलग्नोत्रायातो देवतया बहुमानं दत्वा स्थापितः, तया समं भुक्ता भोगाः, अन्यदा तुच्छमपराधमुद्भाव्य क्षिप्तोऽहं विलपन शूलायां । अन्येऽप्येत्र । बहलो व्यापादितास्तथा नराः। ततो माकन्दीपुत्राभ्यां मीताभ्यामुक्तं वयमप्येवमेव तथा सस्गृहीतास्तिष्ठामा, तत्किमस्माकं भावि, शूलापूरुपेणोक्त-एकोऽस्त्युपाया, 'अहं जानामि । ताभ्यामुक्तं-भो महाभाग ! प्रसादं कृत्वा बद, ततो मणितं तेन-पौरस्त्योधाने पवारूपधारी शैलकयक्षोऽस्ति सम्यग्दृष्टिा, स चाष्टम्पो चतुर्दश्यां पूर्णिमायां अमावस्यां च 'कं पालयामि ? के सारयामि ?' इति । मणति, यूयं च तदा तत्र गत्या 'स्वमस्मान् पालय रक्षेति भणतः । ततस्स युष्मान् सुस्थान् करिष्यति, यदि देवीवाक्यं न । करिष्यति । ततः पीयूषमिव तद्वचनमभ्युपगम्य तथैव कृतं ताभ्यां, यक्षेण ' तारयामी' त्यादि भणितं । 'इदानी क्यमेवाशरणास्ततोऽस्मान् पालय तारयति भणितं । यक्षः प्राह-करोम्येतस्परं मम पृष्टी समारूद्वान् दृष्ट्या समुद्रे सा क्षुददेवता समागत्य परुथैः ।। स्निग्धमधुरैश्च वाक्ययुष्मचित्तं हरिष्यति, तद्यदि चिचे कथमप्पनुराग करिष्यथ तदा निजष्टेधूिनथित्या क्षेप्स्यामि। अथ तदपेक्षा न करिष्यथ तदा श्रीभाजनं करिष्यामि । अथ तौ द्वावपि 'यथा यूयं भणय तथा करिष्याम' इति भणतः । ततो यक्षः प्रस्तुरमरूपं । कृत्वा निजपृष्टो द्वावप्यारोप्य चलितः समुद्रमध्ये। अत्रान्तरे सा क्षुइदेवता ज्ञानेन विज्ञाय तत्रैव समुद्रमध्ये समागता प्राह-रे रे दुष्टा ।