________________
कारागृहं, आगच्छन् दृष्टो गुप्तिपालैः, कथितस्तैः श्रेणिकाय, तेनापि 'दुःखमारेण मां मारयिष्यतीति सञ्चिन्त्य भक्षितं तालपुटं विपं, प्राग्यदायुष्कत्वान्मृत्वा गतः प्रथमपृथिवीमितरोऽपि कालेन षष्ठीमिति। "इय पुत्तेसु वि पिम्म, विरस नाऊण मुणियपरमत्या। मोतुं तप्पडिबंध, सकजसिद्धि पयजति ॥१॥"
इति अशोकचन्द्राख्यानकम् । इति दर्शिता प्रेम्णोऽसारता ॥ अथ विषयासारतां दर्शयन्नादहाति मुहेचिय महुरा, विसया किंपागभूरहफलं व । परिणामे पुण तेञ्चिय, नारयजलर्णिधणं मुणसु ॥३८८॥
व्याख्या--भवन्ति मुख एव-आदावेव मधूरा-मनोझा विषयाः- शब्दादयः, किं यदित्याह-किम्पाकवृक्षफलक्द, यथा किल किम्याकफलं भक्षणसमय एवं मधुरं, विपाके पुनरुणस्वरूपं तथेत्यर्थः, परिणामे पूनस्त एज नारकज्यलनेन्धनं जानीहि, नरकवल्लिविषयेन्धनैरेव नरकोत्पत्रप्राणिदहनाप प्रज्वलति, नान्यथा, विषयासेवां विना हि न कश्विनरकं ब्रजेन् , ततश्च निनिमित्तो नरकवाहन प्रज्वलेत , इति विषया एव नरकबद्धेरिन्धनमिति गाथार्थः ॥३८८॥ अस एव विषयगृद्धिपरिहारार्थ सधान्तमुपदेशमाहविसयावेक्खो निवडइ, निरवेक्नो तरइ दुत्तरभवोहं । जिणवीरविणिददिट्ठो, दिट्ठं तो बंधुजुयलेणं ॥३८९॥
व्याख्या-विषयापेक्षो-विषयाभिलाषी निपतति बुडति, विषमे संसारसागरे इति शेषः। तनिरपेक्षः पुनस्तरति दुस्तरमबोध । 5. अत्रच वीरजिनविनिर्दिष्टो बन्धुयुगलेन दृष्टान्तो छातच्यः, तद्यथा-चम्पापुर्यां माकन्दीनामा सार्थवाहः, तस्य जिनपालित-जिनरक्षित। सुतौ, तौ द्वावप्येकादशवाराः क्षेमेणागत्य द्वादशी वारां पितृभ्यां वार्यमाणावपि प्रवहणं पूरयित्वा समुद्रे जग्मतुः। अभाग्याद्भग्ने पोते