________________
desi wearer मेदभिनं विधिना वक्ष्यमाणलक्षणेनालोचयेदिति गाथार्थः ॥ ३६३|| आलोचना विधिद्वारमेवाश्रित्याहचाम्मासयवरसे, दायव्वालोयणा चउछकन्ना । संवेयभाविएणं, सव्वं विहिणा कहेयव्वं ॥ ३६४ ॥
व्याख्या-त्रिषु चतुर्मासषु पर्युषणायां चावश्यमालोचना प्रदातव्या । केन विधिना ? इत्याह- चतुःकर्णा पट्कर्णा व । यदा पुरुषः शुद्धिं प्रतिपद्यते तदा गुरुशिष्ययाः प्रत्येकं द्विकर्णत्वाश्चतुःकणांssलोचना भवति । योषितस्त्वेकाकिन्या आलोचना न दीयते, किन्तु सद्वितीयायाः, ततच योयोंषितो चत्वारः कर्णाः द्वौ च गुरोरित्येवं पकर्णालोचना मरतीति, संवेगमावितेन सर्वे सूक्ष्मबादररूपं दोषजातं सूत्रोक्तेन विधिना कथनीयमिति गांथार्थः || ३६४ || कः पुनरसौ विधिः १ इत्याह -
जह वालो जंपतो, कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोएज्जा, मायामय विप्पभुक्को उ ॥ ३६५॥ व्याख्या - यथा किल बालो जल्पन कार्यमकार्य व ऋजु सरलमेव भणति, तथा मायामदविप्रमुक्तः संस्तत्स्वदोषजात | समालोचयेदिति माधार्थः || ३६५॥ इयं चालोचना सर्वैरपि परसाक्षियेत्र विधेयेत्याह
१
छत्तीसगुण समन्ना - गएण तेण वि अवस्स कायव्या । परसक्खिया विसोही, सुइद्भुवि ववहारकुसलेणं ॥ ३६६ ॥ व्याख्या- पत्रिंशङ्गुणैस्समन्वामतेन-आश्लिष्टेन तेन गुरुणाऽप्यवश्यं परसाचिकी विशुद्धिः कर्त्तव्या, कथम्भूतेन : इत्याहसुष्ठु - अतिशयेनागमादिपश्चप्रकारव्यवहारकुशलेनापि किं पुनरितरेणेति गाथार्थः || ३६६॥ एतदेव समर्थयवाहजह सुकुसलो वि विज्जो, अन्नस्स कहेइ अतणो वाहिं । एवं जाणवस्त्र वि, सल्लुद्धरणं परसगासे ३६७