________________
___ व्याख्या-यथा सुकुशलो-मानाचिकित्साचतुरोऽपि वैद्य आत्मनों व्याधि अन्यस्य कथयति, एवं शुद्धिं जानतोऽप्याचार्या परसमीपे एवं शल्योद्धरणमिति गाथार्थः ॥३६७॥ विधिविस्तारस्तु छेदग्रन्थेभ्योऽबसेयः, अथ तद्दोपहार विभणिपुः सूक्ष्मेऽप्यपराधप
अनालोचिते यो दोषः सम्पद्यते तं सदृष्टान्तमाह* अप्पं पि भावतरलं, अगुद्धिय सपनियतगएहि जायं कडुयविवागं, किं पुण बहुयाई पोचाई? ॥ ३६८ ।
ब्याख्या-इह च राजतनयेनार्द्रकुमारेण वणिक्तनयेन इलापुत्रेण चानुत्धृतं-गुरुभ्योऽनिवेदितं स्वसमपि भावशल्यं जीवधार मृपावादादि, कटुविशक-दारुणफलं जातं, किं पुनर्बहूनि पापानि ।।
तत्रार्द्रकुमारकथा स्वे-कविद्वसन्तपुरवासी सोमादित्यनामा बन्धुमतीपत्न्या सह श्रीसुस्थित सूरिसकाशे वैराग्यात्मात्राजीव - सम्यगध्ययनतपोधैयाहत्यादिपरो गुरुभिस्सम विहरति । अन्यदा भार्या साध्वीं दृष्ट्वा पूर्वविलसितानि स्मृत्वा तस्यां तस्य साधोर्मन
सरागमभूत् । ततो भावनासहनिवय॑मानमपि य(दादि तस्यां मनो न निवर्तते ततस्तेन सङ्घाटकसाधोरुक्तं-भो! यदाऽहमेनां पश्या तदा मे मनः सरागं स्यादिति । तेनापि तदुक्तमुक्तं बन्धुमतीसाव्याः, ततः साऽऽत्मानं तस्य कर्मबन्धकारणभूतं विचिन्त्य गुरुण्याश्च ख्यायानशनं गृहीत्वा स्वर्ग गता । स साधुरपि तद्विज्ञायाहो!! सा महतरक्षार्थ प्राणानत्याक्षीदई तु भावतो बतभङ्गमकार्ष तस्याः मृत्यये जातस्तदथो महापातकिनः कि में जीवितव्धेन ? इति विचिन्त्यानशनं गृहीत्वा तत्स्थानमनालोच्यैव वर्ग गतः । ततश्युत्वाऽनारे आर्द्रदेशे आर्द्रपुरे आई(क राजस्यानाम्ना स पुत्रो जातः । सकलकलाकुशलस्तारुण्यं प्राप 1 अन्यदा क्रमागतस्नेहधुख्यथं श्रीश्रेणिक मापालेन प्रेषितं प्राभृतं गृहीत्वा श्रीभाकराजोपान्तिकमागतेभ्यः प्रधानेभ्यः सकाशात् श्रीअभयकुमारगौरवमाकर्ण्य तेन सह प्रीति