________________
कुर्यात् , एतावति क्षेत्रे तदन्वेषणार्थ पर्यटेदेतावन्तं च कालं तमागच्छन्तं प्रतीक्षेतेत्यर्थः इति गाथार्थः ।। ३६० ।।
नन्वेवं कुर्वन्धौं यद्यन्तरालेऽप्रदत्तालोचनो म्रियते तदा किमाराधको न था ? इत्याह - आलोयणपरिणओ, सम्मं संपठिओ गुरुसगासे । जइ अंतरा वि कालं, करेइ आराहओ तह वि ॥३६१॥
व्याख्या-आलोचनां दातुं सम्यकपरिणतो गुरुसकाशे गन्तुं च सम्प्रस्थितो यदि कदाचिदन्तराऽपि कालं करोति-निय तथाप्ययमाराधक एव, विपर्यये तु विराधक इति गाथार्थः ॥ ३६१ ॥ अथालोचकद्वारं विभणिषुराहजाइकुलविणयउवसम-इंदियजयनाणदंसणसमग्गा । अणणुताकी अमाई, चरणजुयालोचना भणिया ३६२
व्याख्या-जातिमम्पन्नाः खदोषान् सम्यगालोचयन्तीति, कुलसम्पमा हि प्रतिपश्चप्रायश्चित्तवोदारः स्युः, विनयसम्प है | बन्दनाद्यालोचनासामाचार्याः प्रयोक्ताः, उपशमसमग्राः गुरूपालम्भादितर्जिता अप्यकोपनाः, इन्द्रियजयसम्पमाः सम्यक्तपःकार
झानसम्पमाः कृत्याकृत्यविभागलाः, दर्शनसममाः प्रायश्चित्तेन भुद्धिं श्रद्दधाना, अननुतापिनः आलोचितापराधेषु किमिति मवेदम | लोचितमित्यादिपवयाचापरहिताः, अमायाविनो-ऽगोपायन्तः, चारित्रयुक्ताः, नान्ये, शोधनीयस्यैवाभावाद । एवंविधायोपे | आलोचका भगिता इति गाथार्थः ।।३३२ ॥ अथालोचयितव्यद्वारमाश्रित्याहमूलुत्तरगुणविसयं, निसेवियं जमिह रागोसेहिं । दप्पेण पमाएण व, विहिणाऽऽलोएज्ज तं सब् ॥३६३
व्याख्या-प्राक्प्रदर्शितमूलोत्तरगुणविषयं यदवितमिह रागद्वेषाभ्यां दर्पण-उपेत्य करणेन प्रमादेना-नाभोगादिना या निषेवितं