________________
तथैवावधायै सोऽपि शिष्यो यदाऽन्यत्रापि तद्रूप एवापराधे तथैव प्रयुङ्क्ते तदाऽसौ तुर्यो धारणाव्यवहार इष्यते, अथवा यदा गुरुरशेष४ च्छेदश्रुतायोग्यस्य कस्यचिच्छिष्यस्यानुग्रहं कृत्योद्धृतान्येव कानिचित्प्रायश्चित्तपदानि कथयति, तदा तेषां पदानां धरणं धारणाऽभिघीयत इति गाथार्थः ॥ ३५७ ।। जीतव्यवहारमाहदबाइ चिंतिऊणं, संघयणाईण हाणिमासज्ज । पायच्छित्तं जीयं, रूदं वा जे जहिं गच्छे ।। ३५८ ॥
व्याख्या- येवपराधेषु पूर्वाचार्या बहुतपाप्रकारेण शुद्धिं कृतवन्तस्ते वेध साम्प्रतं द्रव्यक्षेत्रकालभान्विचिन्त्य संहननादीनां EMच हानिमासाद्य ममुचियेन केनचित्तपःप्रकारेण यत्प्रायश्चित्तं गीतार्था निर्दिशन्ति तत्समयभाषया जीतमुच्यते, अथवा यद्यत्र गच्छे | । सूत्रातिरिक्तं कारणतः प्रायश्चित्तं प्रवर्तितं, अन्यैश्च बहुभिरनुवर्तितं, तत्तत्र रूढं जीतमुध्यत इति गाथार्थः ।। ३५८ ॥
एतेषां च व्यवहाराणामन्यतरेणापि युक्तो गीतार्थो गुरुः प्रायश्चित्तदानेऽधिकारी, न त्वगीतार्थः, कुतः ? इत्याह-- 15 अगीओन बियाणेइ. सोहि चरणस्स देइ ऊणऽहियं । तो अप्पाणं आलो-यगं च पाडेइ संसारे ॥३५९॥
व्याख्या-अगीनाथों हि चरणस्य (शोधि)-शुद्धि न विजानात्यतः सूत्रोक्तानामधिकामपि च तां ददाति, ततो न्यूनाधिकप्रायश्चित्तदानादात्मानमालोचकं च संसारे पातयतीति गाथार्थः ।। ३३५९ ॥ यत एवं तन आइतम्हा उक्कोसेणं, वित्तम्मि उ सत्तजोयणसयाई । काले बारसमरिसा, गीयत्थगवेसणं कुज्जा ॥ ३६॥
व्याख्या- तस्मादुत्कर्षण क्षेत्रे-क्षेत्रमाश्रित्य सप्तयोजनशतानि यावत् , काले-कालमाश्रित्य द्वादशवर्षाणि यावद्गीतार्थगुरुगवेषणां