________________
कहेहि सव् जो वृत्तो, जाणमाणो वि गूहइ । न तस्स दिति पच्छिलं, विंति अन्नत्थ सोहय ॥ ३५४ न समरइ जो दोसे, सम्भावा न य मायओं । पञ्चक्खी साहए ते उ, माइणो न उ साहई ॥ ३५५
व्याख्या--कथय सर्व दोषजातमिति केवलिना प्रोक्तो यः शिष्यो वानपि दोषान्मायावितया गोपायति, न त मायाविने प्रायश्रित ददति केवलिनः किन्त्वेतदेव बुवन्ति यदुतान्यत्र काचिदात्मानं शोधयेति । यस्तु न स्मरति सद्भावेने कांश्रित्स्वदोषान्, न पुनर्मायातः, तस्य तान् दोषान् प्रत्यक्षी - केवली साधयति, मायाविनस्तु न साधयतीति लोकद्वयार्थः ३५४-५ इत्यलं प्रसङ्गेन । अथ प्रस्तुतश्रुतादिव्यवहारनिरूपणार्थमाह---
यापकप्पाई, सेसं सव्वं सुयं विनिषिद्धं । देसतरष्ट्ठियाणं, गूढपयालोयणा आणा ||३५६||
व्याख्या - आचारप्रकल्पो निशीथस्तदादिकं कल्पव्यवहारदशाश्रुतस्कन्धादिकं शेषं श्रुतं सर्वमपि श्रुतव्यवहारः । चतुर्दश दिपूणां तु विशेषेऽपि विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमखेन व्यपदेशः । आज्ञाव्यवहारमाह- देशान्तरस्थितानां गुरूणा मन्तिके गन्तुमशक्तः शिष्यो गच्छदगीतार्थहस्ते आगमभाषया गूढान्यपराधपदानि लिखित्वा प्रस्थापयति, गुरुरपि तथैव गूढपदे प्रायचि लिखित्वा प्रेपयति, तदाऽसौ आज्ञालक्षणस्तृतीयो व्यवहार इष्यत इति गाथार्थः || ३५६ || धारणाव्यवहार माइगtत्थे दिन्नं, सुद्धि अवधारिऊण तह चेव । दितस्त्र धारणा सा, उद्धियपयधरणरूवा वा ॥ ३५७ ॥
व्याख्या - इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य काचिदपराधे द्रव्यायपेक्षया शुद्धिः प्रदया, वािं
.