________________
*CARRANGABREAK
व्याख्या-तत्राचारवान्-शानादिपञ्चप्रकाराचारयुक्ता, मकारोऽलाक्षणिका, 'आहारथ सि आलोचितापरापानामवधारणासम्पमः, 'यवहारव' ति अनन्तरवक्ष्यमाणागमश्रुतादिपश्चपकारव्यवहारवान् , अपनीडका-लज्जयाप्तीचारान् गोपापन्तं विचित्र वचनैर्विलज्जीकृत्य सम्यगालोचनाकारयितेत्यर्थः ।, प्रकुर्वका-सम्यक् प्रायश्चित्तदानतो विशुद्धि कारयितु समर्थः, अपरिपावीआलोचकनिवेदितदोषाणामन्यस्यानिवेदक, निर्यापका-असमर्थस्य प्रायविचिनस्तदुचितप्रायश्चिचदानतो निर्वाहक, 'अवायसी' ति सम्यगनालोचयतः पारलौकिकापायदर्शका, एवंविध एवालोचनीयवस्तुकयनयोग्यो गुरुभणित इति गाथार्थः ॥ २५२॥
अत्र यदुक्तं व्यवहारवानिति, तत्र पञ्चप्रकारव्यवहारस्वरूपदर्शनार्थमाहआगमसुयआणा-धारणा य जीयं च होइ ववहारो । केवलमणोहिचउदस-दसनवपुब्बाई पढमोत्य ३५३
व्याख्या-आगम्यन्ते परिच्छिद्यन्ते पदार्या अनेनेत्यागमः १, श्रवणं श्रूयत इति वा श्रुतं २, पाचायते-आदिश्यत इत्याला ३, धारण धारणं ४, जीयत इति जीतं ५, इति पश्या व्यवहरणं व्यवहारो-मधुप्रासिरूपस्तस्कारमस्वादानविशेषोभी व्यवहारो * भवति । क आगमव्यवहारः ! इत्याह-केवलहान मनापर्यायानं अवधिज्ञानं चतुर्दशपूर्वाणि दशपूर्वाणि नवपूर्वाधि, एष प्रथम
आगमव्यवहार उच्यते । इह च यदि केवली प्राप्यते सदा तस्यैवालोचना दीयते, तदभावे मनापर्यापहानिनस्तसाप्यभावेऽवधिदशानिन, इत्यादि यथाक्रमं वाव्यमिति गाथार्थः ॥ ३५३ ॥
ननु केवली सर्व आनन् शिष्यापरापाः । वयमपि प्रकटीकत्य प्रायविरं ददाति न था ? इत्याशमाह