________________
तो सेविज्ज गुरुं चिय, मुक्खत्थी मुक्खकारणं पढम । आलाएज्ज सुसम्म, पमायखलियं च तस्संऽतो ३५०
व्याख्या-यत एवं तस्मान्मोक्षार्थी गुरुमेव सेवते, यतो गुरुसेवनमेव प्रथम कारणं मोक्षस्य, तदन्तरेण ज्ञानादिगुणावाप्स्यभावात्, गुरुसेवनं कुर्वन् यत्किमपि प्रमादवशात्स्खलितमागच्छति तत्सर्व तदन्तिके सम्यगालोचयेत्, अन्यथा तत्सेवनख निष्फलत्वादिति सद्वारमुच्यत इति गाथार्थः ॥ ३५० ॥
इति गुरुकुलवासस्सर्वदा सेवनीयः, सुकृतिभिरभियुक्तर्मोक्षमाकानमाणैः। न खलु भयति मोक्षो ज्ञानलाभाहते यत्, स च पुनरिह सम्यक्सगुरोस्सेवनेन ॥१॥
इति पुष्पमालाविवरणे भावना द्वारे गुरुकुलवासलक्षणं प्रतिद्वारं समाप्तम् ।। १० ।। अथोक्तसम्बन्धे आलोचनाद्वार एव भणियमाणार्थसहमाह-- कस्सालोयण ? आलो-यओ यआलोइयवयं चेव । आलोयणविहिमुवरिं, तदोसगुणे य वुच्छामि ॥३५१॥
व्याख्या-कस्य गुरोस्तावदालोचना दातध्येति वक्तव्यम् , आलोचकः शिध्यक्ष कीशो भवतीति वाच्यम्, किश वस्तु | गुर्वन्तिके आलोचनीयमिति च वाच्यम् । तथा उपरि आलोचनाविधि तथा तद्दोपान्-आलोचनाविषयाणि क्षणानि तथा तद्विषयानेव
गुणांव वक्ष्यामीति गाथार्थः ॥ ३५१ ॥ तत्रायद्वारमधिकृत्याह* आयारबमाहाख, ववहारोवीलए पकुवै य । अपरिस्सावी निज्जव, अवायदंसी गुरू भणिओ ॥ ३५२ ।।