________________
तस्मिंश्चतुरशीतिलक्षा जनाः पतिताः । अन्यश्च रथमुशलं नाम युद्धं जातम् । तत्र षण्णवतिर्लक्षा जनाः पतिताः । ततो विद्यालायां । प्रविष्टश्चेटकनृपः, इतरो रोधं कृत्वा स्थितः । श्रीमृतिस्वभावास व साहाने तो पण कोणिकं देवताकाशस्था प्राह-"समणे जड़ कूलवालए, मागहियं गणियं रमिस्सई । राया असोगचंदर, बेसालिं नगरिं हिस्सई ॥ १ ॥ तत् श्रुत्वा नृपेण मागधिका प्रार्थ्य प्रेषिता । तया श्राविकावेषेण सङ्घयुतया तत्र गत्वा यात्रार्थं प्रार्ध्य कूलवाल(क) चालितः । कुद्रव्य मिश्र मोदकदानेनो त्यादितातिसारो वैयावृत्योद्वर्त्तनाद्यतिभक्तिपरिचयेन पातितः संयमात् नीतः कोणिकपार्श्वे, नृपेण पृष्टों | विशाल ग्रहणार्थे । स च नैमित्तिकवेयेग विशालामध्ये मत्त्रा तंत्र प्रभावं श्रीमुनिसुव्रतस्तूपं ज्ञात्वा बहूदिनरोधव्याकुलाखनान् प्राहयावदसौ स्तूपस्ताव नगररोधो नोपशमिष्यतीति तत् श्रुत्वा जनैः स्तूपः पातितः । ततः कोणिकेन विशालायाः कोट्टे पातिते निर्गच्छन् चेटकनृपो भणितः कथय किमिदानीं करोमि ?, चेटकः प्राह-क्षणमेकांमव तिधु मा प्रविश नगरी यावदहं पुष्करिण्यां स्नानं कृत्वा समागच्छामि इति प्रतिपन्नं तेन ततोटकस्तत्र गत्वा लोहमयीं प्रतिमां गले बच्चा वाच्य पतन् धरणेंद्रेण स गृहीतः, Saffronics निजभवने, तत्रासी कृतानशनो गतः सहस्रारकल्पे । उद्रचमान गरी जनश्च नीतो नीलवगिरौ (सत्यकिना ) ( कोणिश्व विद्यालायां गर्दभयोत्रतानि हान्यवाहयत् ।
LL
गुरुकुला भो, भवओ धूभमंजणाईयं । तं कूलवालओ विहु काऊणऽसमंजस सब्र्व्व ॥ १॥ भमिही भवं स बहु सहभागी दारू महादुक्खं । तम्हा गुरुकुलवास, मा मुंबसु पाणचार विशा फुलवालककथा समाता ॥ अथ प्रकृतान्क्ष्यमा सम्बन्धमा