________________
%A5%
%
C3%A9-
आत्मानं च परं च भवाखान्मोचयन्ति, इति पन्थकसावुकथा समाप्ता॥
.. न केवलं पन्थकेन, श्रीगौतमादिभिरपि गुरुकूलवास एवं निषेवित इत्याह| सिरिंगोयमाइणो गण-हरा वि नीसेसअइसयसमग्गा । तब्भवसिद्धीयावि हु, गुरुकुलवासं चिय पवन्ना ३४.
मामा --श्रीगजलाइयो गगणा अणि शिवपातिशयः समग्राः-सम्पूर्णाः, निश्चिततप्रसिद्धिका अपि गुरुकुलवासमे अपना इति माथार्थः ।। ३४५ ॥ अथ गुरुकुलवासत्यागे दोषप्ररूपणारूपं चरमद्वारमाहउज्झियगुरुकुलवासो, एक्को सेवइ अकज्जमविसंको। तो कूलवालओ इत्र, भवओ भमइ भवगहणे ३४
व्याख्या-परित्यक्तगुरुकुलबास एकाकी अविशङ्को-मतान्यशको कार्य सर्ववतलोपलक्षणं सेवते, ततः किम् ? इत्याह - ततोऽकार्यसेवनाद्धष्टवतः कुलवालक व भवगहने भ्रमतीति गाथार्थः ।। ३४९॥
कूलवालककथानकं पुनरेवम्-कश्चिक्षुल्लः केलिपाः श्रीसिद्धाचलतीर्थादेव समस्कृत्योतरतां गुरूणां पृष्टिस्यश्वपलस्वाच्छिलाम में चालयत्, सा पतन्ती गुरूणां गिति प्रसारितपादानां कथमपि न लग्ना। गुरुभिः क्षुल्लयोक्त-रे दुध ! त्वया किं कृतं?, यद्येवंवि
धोऽसि तत्सीतस्तव विनाशो भविष्यति, ततः क्षुल्ल आचार्यक्चोऽलीकताकरणाथ महाऽरण्ये स्त्री पवेशरहिते गत्वा महसः करोति || काचित्क्वापि तत्रागतसार्थाद्भिधां गृहाति । वर्षाकाले नधा कायोत्सर्गस्थस्य तस्य देवतया कूलमन्यत्र वालितं, ततः कूलवालकनाम्न प्रसिद्धः । इतथाशोकचन्द्रापरनामा कोणिकनृपः पद्मावतीभापांप्रेरितो हल्लविहल्लाभ्यां हारकुण्डलादियाचमानस्ताभ्यां सेचनकं गृहीत्व मुक्तोऽशोकचन्द्रः; आश्रितो विशालायां चेटको मातामहः । तन्निमित्तं तयोर्नुपयोलग्नं युद्धं, यान्छिलाकण्टक नाम युद्धमभवत्