________________
याचितानि, तन्निशम्य ससैन्यस्तद्गृहमागतो राजा, बहुशो निवारितोऽपि थापश्चापुत्रो न स्नेश्वशं गमिता, ततः कृपेन वपुरमध्ये । परहो वादिता, अन्योऽपि यः कश्चिदनेन सह दीधा गृण्हाति तस्यापि निष्क्रमणमहोत्सवमहं कारयिष्यामि, सरियोनिहिं च ददामि, | ततस्थानचापुत्रो राजेश्वरसार्थवाहप्रमुख राजसहस्रपतः श्रीकारितमदास श्रीगेभिवादले प्रवज्यामग्रहीत् । ततो द्विविधशिवाशि| क्षितः पठितचतुर्दशपूर्वः श्रमणसहस्रपरिवृतस्थापच्चापुत्रो महामुनिः श्रीनेमिनाथापा महीमण्डलं खरादैः पवित्रयन शैलकपुर प्राप्तः, तत्र मा सलकनामा नृपतिः पन्थम्प्रमुखप्रवरपञ्चशतमन्त्रिसहितः श्रावकधर्मे नियोजितः,ततः सौगन्धिकनगरे शुक्नामा (परिव्राजका) प्रतियोध्य
दीक्षितः । स द्विविधशिक्षाशिक्षितः क्रमेण चतुर्दशपूर्वधरो जातः । अन्यदा सकस्थावचापुत्रः पुनः शैलकपुरं प्रासला शैलकनृपपञ्चश्चतपरिकरो मुण्डकाभिधानं सुराज्ये संस्थाप्य निष्क्रान्तः । कालेन जातो गीतार्थः । अस्मिन्समधे साधुसहस्रयुतः समस्यावापुत्रो महामुनिः श्रीपुण्डरीकागिरी अनशनं प्रपद्य सिद्धः । ततः शैलकमुनिः स्थापितस्परिपदे । अन्यदा जासोऽस्य व्याधिरकारि सुतेन । चिकित्सा, पश्चात्प्रगुणीभृतोऽपि रसादिलाम्पट्याच्छीतलविहारिता जगाम । पन्थकमेकं विहाय त्यक्तः शेषशिष्यः । अन्य चातुर्मासिक सेवामयता गाढनिद्राप्रसुप्तः सद्वितस्तेन सूरिश्चरणयोः । ततोऽसावकाण्डनिद्राव्यपगमादुरामक्रोधस्तं प्रत्याह-कएप दुरात्मा मां प्रेरयति ।।
शिष्योऽप्रवीत् भगवन् । पन्धकसाधुरहं चातुर्मासिक क्षामयामि, सतः पादयोलग्नो, न पुनरेयं करिष्ये, शमध्वमेकमपराध मन्दमाग्यस्य मे 3 मिथ्यादुष्कृत' मिति वदन् पतितः पुनः पादयोः । ततोऽहो !! अस्य प्रशमो गुरुभक्तिः कृतज्ञता च मम तु प्रमादातिरेको निर्विवेकत्वं नति जातसंवेगोत्कर्षस्थरिराइ-महात्मन् ! इच्छामि वैयाकृत्यमुद्धृतोऽहं भवता भवगत्तापातादिति ।। तता प्रभृत्युद्यतविहारेण बह
कालं विहत्य पक्षाच्छत्रुञ्ज गिरी पञ्चशतसाधुपरिवार: सिद्धः अलकाचार्य इति । एवं गुरुकुलबास सेवमानाः केऽप्युत्तमप्रकृतयः