________________
व्याख्या-गुरुकुलवाससेवी शानस्य भागी-भाजनं भवति, तथा दर्शने चारित्रेप स्थिरतरको प्रतिस्थिरो भवति, अतो धन्या यावत्कथया-याधज्जीवितया गुरुकुलवासं न मुञ्चन्तीति गाथार्थः ।। ३४५ ॥ ... ननु गुरुकुलवासे वसतां शिष्याणां गुरोः प्रेरणावाक्यानि दुःखमुत्पादयेयुस्तस्कथमसौ प्रशस्यः ? इत्याहपदमं त्रिय गुरुपयणं, मुम्मुरजलगोब्ब दहइ भन्नंत परिणामे पुण तं चिय, मुणालदलसीयलं होइ ३४६
व्याख्या-प्रथ रमेव ताबद्गुरुवचनं मम्मुरज्वलन इव दहति, दापसदृशदुःखजनकत्वाद, शिष्यार्थ मण्यमानं । परिणामे-- । विपाके पुनस्तदेव गुरुवचनं मृणालइवलच्छीतलं भवति, तदेव सुखसम्पादकत्यादिति गाथार्थः ॥ ३४६ ॥
. किं गुरुकुलवाससेवायां केवलमात्मोपकार एव? परोपकारोऽपीत्याहतह सेवंति सउन्ना, गुरुकुलबास जहा गुरूण पि । नित्थारकारणं चिय, पंथगसाहुब जायति ।। ३४७ ॥ | ब्याख्या- सपुण्या:-पुण्यवन्तस्तथा-तेन प्रकारेण गुरुकुलवासं सेवन्ते, यथा स्वचित्कश्चिदमार्गसेविना गुरूणामपि निस्तारकारणमेव जायन्ते, पन्यसाधुवदिति गाथाऽक्षरार्थः ।। ३४७ ॥
पन्थककथास्येवम् -श्रीद्वारवत्यां नगयां जगत्प्रसिद्धो नारायणप्रभुः, तत्र सार्थवाहमार्यायास्थावच्चानाम्न्या गाधापतिपल्या E पुत्रस्थावच्चापुत्र इति नाम्ना विख्यातो धनधान्यकनकरत्नसमृद्ध्या च । क्रमेण प्राप्ततारुण्येन तेन परिणीतद्वात्रिंशत्कन्यकाभिर्दिव्यान्
भोगान् भुजता रैवतकाचले श्रीनेमिखामिसमवसरणं श्रुत्वा बन्दनार्थ सपरिकरण गतम् । तत्र च सरसा मधुरां मगवद्वाणी निशम्य प्राप्तसंवेगेन व अनन्या निवेदितः खाभिप्रायः, ततो जनन्या सुतनिष्क्रमणमहोत्सपार्थ तदा चामामुकटादीन्यामरणानि राकः पाई
A
Hinufilaspur
-scameraturerammamatma.sasi...