________________
रा मायण
गावsinamra
wantarwwwhina
-
-
-
...
...MARAdv......mmm ..
":.
.....
hti
.'-"'.
-.
P३४|सुशिष्यमुक्त्वा तद्व्यतिरेकमाह
नियगुणगारवमत्तो, थो विणयं न कुब्बइ गुरूगं । तुच्छो अण्णमाई, गुरुपडिणीओ न सो सीसा ३४२ नेच्छई य सारणाई, सारिजंतोअ कुप्पड स पावो । उवएम पिन अरिहइ, दुरे सीसतणं तस्स ॥ ३४३ ।। _ व्याख्या- अब गुणवानिति निजगुणगौरवमत्तोऽत एवं स्तब्धो-निनोऽत ए च विनयं न करोति गुरूगा, तथा तुच्छो
1, अत एक गुरुपयनीका, स एवंविधो न सुशिष्यः । तथा यो नेच्छति गुरुणा दीयमानान् सारणादीन् उक्तरूपान, तत्तय सार्यमाणो गुरुं प्रति कृप्यति स पाप-पवान, उपदेश-साध्वाचारादिकथनलक्षणमपि नाति, दूरे पुनस्तस्य शिष्यत्वं, उपदेश| दानमात्रेऽपि क्रुध्यमानत्यादिति गाथाद्वयार्थः ।। ३४२-३४३ ॥ तर्हि तस्य कि विधेयम् । इत्याहछंदेण गओ छंदेग, आगओ विदिओ य देण । छंदे आमाणो, सोसो छदेग मुतब्बो॥ ३४४ ॥
___ व्याख्या-यः छन्देन-खाभिप्रायेण गुरुमनाच्या चित्माभिमते प्रयोजने गतः, छन्दैनैव चागतः, छन्देनैव चोपाश्रय ए स्थितः, उपलक्षणत्वादन्या अपि क्रियाः खाभिषापेपैक करोति, स एवम्भूतो गुरूणां छन्दे-ऽभिप्रायेऽवर्तमानः शिष्यो गुरुमिश्छन्देन-स्वाभिप्रायेणैव मोक्तव्यः-परिहतव्यः, अन्यथा शटितपत्रन्यायेनान्येषामपि विनास आपद्यते इति गाथार्थः ।। ३४४ ॥
समर्थितं शिष्यहार, अथ गुरुकुलवाससे कागुमहारममिपिरसुराहनाणस्स होइ भागी, थिरयरओ दसणे चरिते य । धन्ना आवकहाए, गुरुकुलवास न मुंचंति ॥ ३४५ ॥
RE