________________
यथा-किमाचाय ! न पश्यसि चक्षुभ्यां । यत्कृष्णमध्यमुं वायस श्वेतं अधीपीत्यादि न विकत्थषेत्. किन्तु तथैव प्रतिपयत । पुनः । या कुर्यादित्याह-विरहे-एकान्ते प्राप्त सति तच्छेतत्वाभिधाने कारणं पृच्छेद्गुरुं सुशिष्य इति गाथार्थः ॥ ३४ ॥ P दृष्टान्तपूर्व सुशिष्यत्वोपदेशमाह| निवपुच्छिएण गुरुणा, भणिओ गंगा कआमूहां वहइ ? | संपाइयवं सीसा, जह तह सम्बत्थ कायब ३४
व्याख्या-नृपपृष्टेन गुरुणा गङ्गानदी किंमुखी बहतीति मणितः शिष्यो यथा सम्पग्विनयपूर्वकं सर्व सम्पादितवान् कृतवास्ता | सर्वेष्वपि प्रयोजनेषु सुशिष्येण कत्तव्यमित्यक्षरार्थः । भावार्थस्तु यथा
प्रावर्तत पुरा जल्पो, राज्ञरसूरेश्च फस्यचित् । राजा विनीतास्तत्राह, राजपुत्रान गुरुर्मुनीन् ।॥१॥ परीक्षाय ततो राक्षा-ऽऽज्ञापि राजपुत्रकः । निवेश्य निरीक्ष्य त्वं, गङ्गा वहति किम्मुखी ॥२॥ आदावेत्र च तेनोक्तं, प्रेक्षणीयं किश्त्र यत् । सुप्रतीतमिदं पूर्व मिमुख्येव बहत्यसौ ॥ ३ ॥ ततः कथश्चिन्महता, कष्टेन प्रेषितोऽप्ययं । अपान्तरालादागत्य, प्रोक्तवानिति तयथा ॥४॥ आगतो द्रुतं राजन् !, गत्वा तत्र निरीक्ष्य च । न चलेन्मद्वचः पूर्वा-भिमुख्येव वहत्यसौ ॥ ५ ॥ ततश्च गुरुणा साधुः, प्रेपितो नवदिक्षितः
सोऽप्यचिन्तयदित्येत-द्विदन्ति गुरयोऽप्यदः ॥ ६॥ यत्पूर्वाभिमुखी मङ्गा, वहतीह पुरे परं । केनचित्कारणेनेह, भाव्यमेचं विमृत || च ॥ ७ ॥ जाननपि गतो गङ्गा, स्वतश्च परतश्च सः । विशेषतो विनिश्चित्य, गुरुभ्योऽदो न्यवेदयत् ॥ ८॥ यथा-मया तावदिई ॥ ज्ञातं यदुत पूर्वगा। गङ्गा सत्वं पुनः पूज्याः, जानन्तीह महाशयाः ।।९।। उभयोरपि चेप्टेयं, राजः प्रच्छन्नपूरुषैः । निवेदिता भूमिभुजे
प्रतिपनमनेन च ॥१०॥ साधूनां विनयः काम, प्रतिबुद्धश्च शुद्धधीः । तत्सर्वमन्येनाऽप्येवं, कार्य विनयपूर्वकम् ।।११॥ इति गाथार्थः