________________
४-ॐ
गच्छं तु उवेहितो, कुम्वइ दीहं भवं विहीए छ । पालंतो पुण सिज्झइ, तइयभवे भगवई सिद्धं ॥३३॥
व्याख्या-सारणाधप्रदानेन गपक्षमागी गुरुदा न करोति,विधिना पुनस्तं पालयंस्तृतीयभवे सिद्ध्यति, भगवत्यांपञ्चमाङ्गे सिद्धमिदम्, यदाह-"आयरियउवझाएणं भंते ! अगिलाणीए गणं संगिण्हेमाणे उवगिण्हेमाणे कई हिं भवरगहणेहिं सिझइ १ जाव सव्वदुक्खाणमंत करेइ १ गोधमा! अस्थेगइया तेणं घेव भवम्गहणेणं सिझद | जाव अंतं करेइ, तचं पुण भवग्ग हणं नाइकमइ” अन्लान्या-अनिर्विष्णतयेत्यर्थः इति माथार्थः ॥३३८॥
उक्तं गुरुगुणदारं, अथ गुणद्वारेण शिष्यस्वरूपमाहलगुरुचित्तविऊ दक्खा, उपसंता अमुइणो कुलबहब्ब । विणयरया य कुलीणा, होति सुसीसा गुरुजणस्स ३३९
व्याख्या-गुरुचितविदोऽत एस दधा, उपश्चान्ताः, यथा कुलवधू सभा आकुश प्रहता वा न कयश्चित्तं मुश्चत्येवं सुशिष्या अपि "अमुइणो" ति अमोचकाः, न कश्चिद्गुरुं मुञ्चन्तीत्यर्थः । गुरुजनस्य विनयरताच, तथा कुलीनाः, एवंविधाः
मशिष्या भवन्तीति गाथार्थः ॥ ३३९ ॥ पुनरपि सुशिष्यः किं कुर्यादित्याह। आगारिंगियकुसलं, जइ सेयं वायसं वए पुज्जा। तहवि य सिं न विकूडे. विरहम्मि य कारणं पुच्छे ३४०
व्याख्या-आकार:-प्रस्थानादिभाषचको दिगवलोकनादिः, इङ्गितं तु प्रवृत्तिनिवृतिसूचकमीषझुशिरःकम्पादि, तयोः कुशलं शिष्य यदि कथश्चिदिनपपरीक्षादिनिमित्वं पूज्या-गुरवः श्वेतं वायसं पश्येत्यादि बदेयुस्तथापि सिंति एतेषां पूज्यानां तद्वषो न विकूटयेद
सरलत