________________
मष्टिमिः ॥ ४ ॥ निवारयति नो माता, तष्टा सबहुमन्यते । प्रसङ्गादलगचौर्य, स्थूलेऽप्येष ततोऽन्यदा ॥ ५॥ प्रातः स राजपुरुषैः, सलोपत्रः प्राप्तयौवनः । वधस्थाने समानीत-स्तान्प्रति प्राह च स्वयम् ॥ ६ ॥ एकवार ममाम्मा मे, मेलयन्विति तैस्तथा । प्रतिमन्न
समासना, समानीता जनन्पपि ॥ ७॥ तेन स्वमातुस्तकालं, कपाण्या कचितौं स्तनौ । जनो हाहारवं कृत्वाऽपृच्छदेनं ततोऽजदता H॥८॥ एषा हेतुरनर्थाना--मेतेषां मेऽभवद्यतः । न्यवारिध्यमाकरिष्य, चौथे बाल्येऽधुनाऽप्यदः ॥९॥ जनस्सत्यमिदं ज्ञात-मेव नाशयति व्यं । निजं शिष्यांश्च दोपेभ्यो, गुरुरप्यनिवारयन् ॥१०॥ तहि यत्र गच्छे सारणादयो न दृश्यन्ते तत्र किं कर्चव्य ! इत्याहजहिं नत्थि सारणवारणा, व चोयणपडिचोयणाव गच्छम्मि। सोय अगच्छो गच्छो, संजमकामीहिं मुत्तब्बो ३३ः
व्याख्या-पत्र गच्छे उक्तस्वरूपाः सारणादयो न भवन्ति स गच्छोऽपि पच्छकार्याकरणादगच्छ एव, ततः संयमामिलाषि४ मिमोक्तव्यः । यत्र च सारणादयः स एवाश्रयणीय इति गाथार्थः ॥ ३३६ ।। सतः किम् । इत्याहअणभिओगेण तम्हा, अमिओगेण व विणीयइयरे य । जचियरतुरंगा इव, वारेअव्वा अकज्जेसु ॥३३७||
व्याख्या-तस्माद्गुरुणा अकार्येषु पवर्तमानाः शिष्या विनीतास्तावदनभियोगेन-कोमलवचनादिरूपेण निवारणीयाः, * इतरे-अविनीतास्त्वभियोगेन-निष्ठरवचनादिरूपेण निोक्साः । दृष्टान्तमाह--जात्पेतरतुरङ्गा इव, यथा जात्यतुरङ्गा बल्गासश्चारादिसा मारोपायेनाप्युन्माभिवय॑न्ते, इतरे-दुष्टाश्याः कशापातादिनि छुरोपायेन, एवं शिष्या अपीति गाथार्यः ॥ ३३७ ॥
___ अथ गच्छस्य सारणाचप्रदाने गुरोदोषं तत्पदाने गुणं चाह
कन