________________
IPA सारणादय इति मावार्थः ॥ ३३० ! कः प्राणायामदाने गुर्दोषः ? इत्याह
जह सीसाइं निकितइ, कोई सरणागयाण जंतूर्ण। तह गच्छमसारतो, गुरू वि सुत्ते जओ भणियं ॥३३३॥
___ व्याख्या-यथा कश्चित्पापकर्मा शरणागतानामपि जन्तूनां शिरांसि निकन्तति-छिनत्ति, सथा-तेनैव प्रकारेण गुरुरपि संसारल भीत्या सरणमुपागतं गच्छ-साधुसाधीसमुदायरूपमसारयन् ज्ञानदर्शनचारित्ररूपतच्छिरस्कर्तको द्रष्टव्यः । द्रव्यशीर्ये हि कर्तिते
एकमविक क्षणिकमेव दुःखं, गुरुणा तु दोपेभ्योऽनिवर्तितानां भ्रष्टशिष्याणां नानादिरूपे भावशिरसि कर्तितेऽनन्तभविका निरवधिरेव | दुःखप्राप्तिः, सूत्रे-आगमेऽपि यतो भणितमिति गाथार्थः ॥ ३३३ ।। किं तदित्याह
जणणीए अनिसिद्धो, निहओ तिलहारओ पसंगेणं । जणगी वि थणच्छेयं, पत्ता अनिवारयंती उ ॥३३४॥ 6 इय अनिवारियदोसा, सीसा संसारसागरमुर्विति । विणियत्तपसंगा उण, कुणंति संसारखुच्छेयं ॥३३५॥
व्याख्या-जनन्या अनिषिद्धो निहतो-निपातितस्तिलहारकः प्रसङ्गेन जनन्यपि चानिवारयन्ती स्तनच्छेदं प्राप्ता । इत्यनिवारितदोषाः शिष्याः संसारसागरं प्राप्नुवन्ति, चिनियतप्रसङ्गाः पुनः कुर्वन्ति संसारोच्छेदमित्यक्षरार्थो, भावार्थः किश्चिदुच्यते--
बसन्तपुरवासिन्या, एकस्या विधवस्त्रियः । पुत्रो बाल्ये कृतस्नाना, स्विभाङ्गो निरगान गृहात् ॥१॥ कस्यचिद्वणिजो बह-शारेऽसौ विलराशिपु । आस्कल्प पतितो लग्ना-स्तदने बहवास्तिलाः ॥२॥ ततो गेहे गतस्यास्य, माता तानाददे तिलान् । है एवमेन द्वितीयेऽपि, दिनेऽसावकरोततः ॥ ३ ॥ अभयाऽपि गृहीतास्ते, तथैवेति दिन प्रति । अन्यान्याणिजो धान्या-न्याइरेन्मुख