________________
स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनं ३, प्रव्राजकाध्यापकरत्नाधिकादीनामुपरिवहन विधामणाभ्युत्थानादिरूपा चतुथी ४ तदेवं दर्शितः प्रत्येकं चतुर्विधा अष्टावपि गणिसम्पद । अथ चतुर्विधा विनयप्रतिपत्तिः, तद्यथा-संयमताप्रभृतीनामाचरणकारा पणस्थिरीकरणादिरूप आचारविनयः१, सूत्रवाचनव्याख्यानादिरूपः श्रुतविनयः२, मिथ्यादृष्टयादीनां सम्यक्त्वधर्मादिस्वीकार णादिलक्षणो विक्षेपणाविनयः३, कषायविषयादिभिर्दष्टस्य सद्भावनिवर्त्तनादिरूपो दोपनिर्धातनाविनयः। तदेवमेते सर्वेऽपि षट्त्रिंशद गुणा गुरोभवन्तीति गाथार्थः ॥ ३३० ॥
नन्वेते सम्पूर्णा गुणाः साम्प्रतं न सम्भवन्ति, तदसम्भवे च गुरोर्व्यवच्छितिग्रसङ्ग इत्याशझ्याहकालाइदोसवसओ, एत्तो एक्काइगुणावहीणो वि।होइ गुरू गीयत्थो, उज्जुत्तो सारणाईसु ॥ ३३१ ।।
___ व्याख्या-कालादिदोषवशतः, आदिशब्दात्क्षेत्रादिपरिग्रहः, इतः पत्रिंशद्गुणसमुदायादेकद्विव्यादिगुणैविहीनोऽपि गुरुभवति, यदि पुनीतार्थ उद्युक्तश्च सारणादिश्वित्येतद्गुणद्वयं गुरोविशेषेणान्वेषणीयम् । सारणादीनां चैष विशेषः-"पम्हुइठे सारणा बुत्ता, अणायारस्स वारणा ॥ चुक्लाण घोषणा बुत्ता, निटुरं पडिचोयणा ॥१॥” इति गाथार्थः ॥ ३३१ ॥
अथ सारणाद्यभावे दोषानाहजीहाए विलिहितो, न भदओ जत्थ सारणा नत्थि। दंडेण वि ताडतो, भद्दओ सारणा जत्थ ॥३३२॥ I ब्याख्या-अतिवत्सलतया गुरुः शिष्यं जिह्ययाऽपि लेढि-अवलेडि, शेषवात्सल्यातिशयोक्ति परमेवेदं विशेषणं, सोऽप्येन म्मूतो गुरुर्न भद्रको · न शोभनो, यत्र गुरौ सारणा नास्ति, उपलक्षणं चेदं वारणादिनां । दण्डेनापि ताडयन् स एव गुरुभद्रको, यत्र