________________
श्रुतसम्पत् २, शरीरसम्पत्३, वचनसम्पत् ४, वाचनासम्पत् ५, मतिसम्पत् ६, प्रयोगमतिसम्पत् ७, सग्रहपरिज्ञासम्पत्टा तथा चोक्तं "आयारसुअसरीरे, वयणे चायणमई पओगमई । एएस संपया खल, अमिया संग्रहपरिण्णा ॥ १ ॥
एतासु चैकैका चतुर्विधा, तत्र तावदाचारसम्पदित्थं चतुर्द्धा नित्य चारित्रोद्युक्तता १, जात्यादिमदमुक्तत्वं २, अनिविहारस्वरूपता ३, निर्विकारता ४ || अथ श्रुतसम्पचतुर्द्धा - बहुश्रुतता १, परिचिसूत्रता २, घोषविशुद्धिकरणता ३, उदात्तानु दात्तादिस्वर विशुद्धिविधायिता ४ । अथ शरीरसम्पञ्चतुर्द्धा लक्षणप्रमाणोपेतदैर्ध्य विस्तारयुक्तता १, सम्पूर्णाहीनसर्वाङ्गत्वेन लज्जfugeesक्यो वा अलञ्जनीयस्तद्भावोऽलज्जनीयता २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता चेति ४ । अथ बचनसम्पञ्चतुर्द्धा आदेयवचनता १, मधुरवचनता २, रागाद्यनिश्रितवचनता ३, परिस्फुदासन्दिग्धवचनता ४। अथ वाचनासम्पञ्चतुर्द्धा - शिष्याणां यथायोग्यं सूत्रस्योद्देशनं १, एवं समुद्देशनं २, पूर्वप्रदत्तसूत्रालापकान् सम्यक् परिणमध्य ततोऽपरालापकानां वाचना ३, पूर्वापरसात्येन विमृशतः प्ररूपयतो वा सूत्राभिधेयस्य सम्यग्निवहिणाना ४ । अथ मतिसम्पचतुद्धी- अवग्रह १, ईहा २, अवाय ३ धारणा ४ भेदात्, तत्स्वरूपं च - "अत्थाणं उग्गहणम्मि, उग्गहो तह विधारणे ईहा । ववसायम्मि अवाओ, घरणं पुणे धारणं विति ॥ १॥" इत्यादि । अथ प्रयोगमतिसम्पचतुर्द्धा वादादिव्यापारकाले किममुं वादिनं जेतुं मम शक्तिरस्ति न वा ? इत्याद्यात्मस्वरूपपर्यालो
१, किमयं वादी साङ्ख्यः सौगतोऽन्यो वा ? प्रतिभादिमानितरो वा इत्यादि पुरुषपरिभावनं २ किमिदं क्षेत्रं साधुभिर्भावितभाव वा इत्यादि विमर्शनं ३, क्रिमिश्माहारादिवस्तु मम हितं न वाई इत्यादि विचारणं चेति ४ । सङ्ग्रहोपसम्पदपि चतुद्धी-बालorangतादि निर्वाहयोग्यक्षेत्रग्रहणं १, वर्षासु निषद्यादिमालिन्यजन्तुघातादिपरिहाराय पीठफलकोपादानम् २, यथासमयमेव