________________
व्याख्या - "देस" चि, अत्र सर्वत्र सूचामात्रत्वात्सूत्रस्यार्यदेशोत्पत्र एवं गुरुः स्यादित्यर्थः १, तथा “कुल"त्ति पितृपक्षशुद्धः २, "जाइ" ति मातृपक्षयुद्ध:, तथा रूपवान् प्रतिरूपः ४, संहननेन-विशिष्टशरीरसामर्थ्येन युक्तः ५, धृत्या - संयमादिनिर्वाहण प्रत्थलम नोबलेन युक्तः ६, धर्मकथादिप्रवृत्तौ वस्त्रभोजनाद्याशंसाविरहितः ७, स्वल्पेऽपि केनचिदपराद्धे तुच्छतया पुनः पुनस्तदुत्कीर्त्तनं विकस्थनं, तद्रहितः ८, मायाविनिर्मुक्तः ९, स्थिरपरिपादि:- अविस्मृत सूत्रार्थः १०, गृहीतवाक्य:-आदेयवचनः ११, जितपरिषत्-महत्या
सभायां क्षोभरहितः १२, जितनिद्र:१३, मध्यस्थो - रागद्वे परहितः १४, देशौचित्येन यः प्रवर्त्तते स देशज्ञः १५, एवं कालज्ञः १६, भाव :- पराभिप्रायस्तदौचित्येन प्रवर्त्तको भावज्ञः १७, आसचा - शमित्येव लब्धा - कर्मक्षयोपशमेनाविर्भूता प्रतिभा परतीर्थिकादीनां उत्तरप्रदानशक्तिर्यस्येत्यासन्नलब्धप्रतिभः १८, नानाविध देश भाषाकुशलः १९, ज्ञानदर्शनचारित्रतपोवीर्या चाररूपपञ्चविधाचारयुक्तः २४, सूत्रार्थतदुभयविधिज्ञः २५, आहरण- दृष्टान्तः २६, साध्यार्थगमको हेतुः कृतकत्वादिः २७, टान्तदर्शितस्यार्थस्य प्रकृते योजना उपनयः २८, नया नैगमादयः, एतेषु सर्वेष्वपि निपुणः २९, ग्राहणाकुशल:- प्रतिपादकशक्तियुक्तः ३०, स्वसमयवेत्ता ३१, परसमयवेत्ता ३२, गम्भीर:- परैरलब्धमध्य ३३, दीप्तिमान् कुतीर्थिकादीनामसहाप्रतिभः ३४, विद्यादिसामर्थ्यादुपद्रवशमकत्वेन शिवहेतुत्वाच्छिवः ३५, सौम्यो- रौद्रप्रकृतिः ३६ इति षटत्रिंशद्गुणोपेतः, उपलक्षणत्वाच्चामीषामपरैरपि गुणशतै: कलितः, एष प्रवचनोपदेशक गुरुर्भवतीति गाथाचतुष्टयार्थः ।। ३२६-३२९ ॥ पुनर्मड्स्यन्तरेण गुरोः षट् त्रिंशद् गुणानाह - अविहा गणिसंपय, आयाराई चउविहिक्केक्का । चउहा विणयपवित्ती, छत्तीसगुणा इमे गुरुणो ॥ ३३० ॥
+
व्याख्या - गणोऽस्यास्तीति गणी- आचार्यस्तस्य सम्पत्-समृद्धिः सा चेहाचारादिभेदादष्टविधा, तद्यथा - आचारसम्पत् १,