________________
व्याख्या- - पूर्वं सम्यक्त्वचारित्रादिकषायनिग्रहान्तेषु •द्वारेषु तच्छुद्ध्यादयः कषायजयान्ता गुणा उक्तास्ते सर्वेऽपि गुरुसेवाप्रवृत्तस्यैव भवन्ति, तदुपदेशादेव तत्परिज्ञानादित्यतोऽनन्तरं गुरुकुलवासं वक्ष्य इति गाथार्थ : ॥ ३२३ ॥
अथ प्रस्तुतद्वार भाष्यमाणार्थसङ्ग्रहमाह---
कोय गुरू ? को सीसो ?, के य गुणा? गुरुकुले वसंतस्स । तप्पडिवक्खे दोसा, भंणामि लेसेण तत्थ गुरुं ॥ ३२४ ॥ व्याख्या को गुरुः :- कीदृग्गुणयुक्तो गुरुर्भवतीति तावत्प्रथमं वक्तव्यम् । कथ शिष्यः ? इति वाच्यम् । के च गुणा गुरुकुले वसतः शिष्यस्येति वाच्यम् । तस्य च गुरुकुलवासे वसनस्य प्रतिपक्षे तत्परित्यागरूपे ये दोषाः शिष्यस्य भवन्ति तानपि मणियामि । तत्र तेषु यथोक्ताधिकारेषु मध्ये लेशेन सङ्क्षेपतस्तद्गुणनिरूपणद्वारेण गुरुं तावद्भणामीति गाथार्थः || ३२४|| तदेवाहविहिपडिवनचरितो, गीयत्थो वच्छलो सुसीलो य। सेवियगुरुकुलवासो, अणुयत्तिपरो गुरु भणिओ ॥ ३२५॥
1
Y
व्याख्या - विधिना शुभमुहूर्त्तकरणादिना प्रतिपन्नचारित्रः, गीतार्थ :- समस्तसूत्रार्थवेना, वत्सल:- सर्वजीवेषु हितः, सुशीलश्च सेवितगुरुकुलवासः, शिष्यजनादेरनुवृत्तिपरी गुरुर्मणित इति गाथार्थः || ३२५ || मन्तरेण गुरुगुणाने वाहदेसंकुलजाइरूवी, संघयणधिईजुओ अणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥ ३२६ ॥ जियपरिसो जियनिदो, मज्झत्थो देसकालभावण्णू । आसन्नलद्धपइभो, नाणाविहदेसभासण्णू ॥ ३२७॥
૧૨
२५
२०
२७ २८
૨૯
पंचविहे आयरे, जुत्तो सुन्तऽत्थतदुभयविहिष्णू । आहरणह उउवणय - नयनिउणों गाहणाकुसलो || ३२८ ॥
1
ससमय पर समयविऊ, गभीरो दित्तिमं सिवो सोमो गुणलयकलिओ एसो. पवयणउवएसओ य ग ॥३२९||