________________
।
%
इति लक्ष्मीधरादीनां कथानकं समाप्तम् ॥ यतबेहामुत्र चानन्तदुःखदायको रागद्वेषावत आहसत्तू विसं पिसाओ, वेयालो हुयवहो य पज्जलिओ। तं न कुणइ जं कुक्यिा,कुणंति रागाइणो देहे ॥३२॥
. व्याख्या-शत्रुर्विष पिशाचो तालः प्रज्वलितो हुतवहश्च तदुःख देहे न करोति, यस्कुपिता-बाहुल्यं प्राप्ता रागादय कुर्वन्ति । शत्रुप्रभृतयो ऐहिकदुःखमात्रप्रदानेऽपि सन्दिग्धाः, रागादयस्तु परमवेऽप्यसङ्ख्यदुःखप्रदाः, अतस्त एव यत्नतो जेतव्य || इति भावः। इतेि गाथार्थः ।। ३२ ॥ अथ रागादिविपाकस्य तञ्जयस्य च कलमनन्तं पश्यन् सक्षेपतस्तदाहजो रागाईण वसे, वसम्मि सो सयलदुक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाई ॥ ३२२ ।
व्याख्य!----यः प्राणी रागादीनां वशे, स निःशेषदुःखानां वशग इति मन्तव्यम् । यस्य तु वशे रागादयस्तस्य सर्वापान Kा सौख्यानि वशवनीन्येवेति त एव जेतव्या इति गाथार्थः ॥ ३२२ ॥
इत्थं कषायान् विषमान विभाव्य, प्रोड्य प्रमादं प्रशमं श्रयध्वम् । __ यथा शिवेऽनन्तसुखे सुखेन, लक्ष्मी लभध्वं लघु देहभाजः ॥९॥
इति पुष्पमालावृत्तौ भावनाधिकारे कषायनिग्रहलक्षणं प्रतिद्वारं समाप्तम् ॥९॥ अथ गुरुकुलवासद्वार विमणिषुः पूर्वद्वारेण सह सम्बन्धगी गाथामाहपुव्वुत्तगुणा सव्वे, सणचारित्तसुद्धिमाईया। होति गुरुसेवणुच्चिय, गुरुकुलवासं अओ वुच्छं ॥ ३२३ ॥