________________
A
MAHARASHTR
.....
गतं विशकद्वारमय कषायाणामेव रागद्वेषरूपतापरिणमनरूपमन्त्यद्वारमाह-- माया लोभोरागो,कोहो माणो यवपिणंओदोसो।निजिणसु इमेदोन्नि वि,जइ इच्छसि तं पयं परमं॥३१॥
व्याख्या-मायालोभश्चेत्येतो द्वावपि रागः, मायासहितो लोभपरिणाम एव रागव्यपदेशभाग्भवतीत्यर्थः । क्रोधमान योस्तु संवलितपरिणामो द्वेषो वर्णितः । ततः किम् ? इत्याह-एतौ द्वावपि [रागद्वेषौ] क्रोधमानौ (१) निर्जय-तिरस्कुरु, यद च्छसि तत्समयप्रसिद्ध पदं-मोक्षलक्षणं स्थानं परमं प्रधानमिति माथार्थः ॥ ३१६ ॥
अथ ये रागद्वेषौ जयन्ति त एव सुभटा इत्याहससुरासूरं पि भुवर्ण, निजिणिऊण वसीकर्य जहि । ते रागदोसमल्ले, जयंतिजे ते जये सुहडा ॥ ३१८
. व्याख्या-सुरा-भवनपत्यादयश्चतुविधा देवाः, न सुरा असुराः, नमो निषेधमात्रवृत्तित्वात्, सुरव्यतिरिक्ताः शेषा नारय तिर्यमनुष्याः, सह सुरासुरैर्बनत इति ससुरासुरं, तदशेषमपि भुवनं यकाभ्यां रागद्वेषाभ्यां निर्जित्य वशीकृत-संसार एवं सम्पिण्ड विकृत, तावेवम्भूती सर्वजगज्जेतारौ रागद्वेषमल्ली ये केचिञ्जिनवचनरता महासस्वा जयन्ति-अभिभवन्ति त एव जगति सुभटा झा गाथार्थ ।। ३१८ ॥ अथ रागमेदाभिरूपयन् तेषु द्वेषे चोदाहरणान्याह| रागोय तत्थ तिविहो, दिठिसिणेहाणुरायविसएहि । कुप्पवयणेसु पढमो, बीओ सुयबंधुमाईसु ॥३१९ विसयपडिबंधरुवो, तइओदोसेण सह उदाहरणा।लच्छीहरसुंदर-अरिहदत्तनदाइणो कमसो॥३२० ।
व्याख्या-तत्र तयो-रागद्वेषयोर्मध्ये रागस्तावविविधः, कथम् ! इत्याह-इहानुरागशब्दो उमरुकमणिन्यायेम पश्चावग्रतः