________________
| राज्ञाऽस्माकं किं न दत्ता ? । सा प्राह-वत्स! त्वं लघुवया मूखः, इहत्या अध्यापका मत्सरेण न त्वां पाठयन्ति, अतः श्रावस्त्यां त्वत्पिमित्र इन्द्रदत्तनामाऽध्यापकोऽस्ति स त्वां पालयिष्यतीत्यादि श्रुत्वा मातराशिर्ष गृहीत्वोपपिमित्रं गतः कपिलः । आगमनकारणादिष्यतिकरः सर्वोऽपि साधितः । तत इन्द्रदतेन गुरुतरस्नेहेनालियोक्त-वत्स ! सम्यग्विहितं, भवादृशानुनमकुलप्रमवानां युक्तमेतत्, परमत्र न भोजनसम्पत्तिः, तामन्तरेण पठनं न स्यात् । यता-"आरोग्यबुद्धिविनयाद्यमशाखरागाः, पश्चान्तराः | पठनसिद्धिगुणा भवन्ति । आचार्य पुस्तकनिवाससहायवल्ला, बाधास्तु पञ्च पठनं परिवर्द्धयन्ति ॥१॥"
ततः स बसन्तक्रीडार्थमुद्यानप्राप्तमिभ्यं शालिभद्रश्रेष्ठिनं "ॐ भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गो देवः स्वधीमहि धियोयोनि | प्राणे देवे"त्याघाशीर्वादपुरस्सरं प्रार्थयामास । तत्पुरः सर्वोऽपि स्त्रोदन्तो निवेदितः, प्रतिपन्न भोजनं । ततः पठति, तद्गेहे भुङ्क्ते। सोऽन्यदा तत्परिवेषणाधिकारियां दास्यामनुरक्तो भोगान् विलसति, अन्यदा दास्युत्सवे शृङ्गारितदासीः प्रेक्ष्य सा शृङ्गारकुसुमताम्बूलविरहिता रुदति, 'अहो ! मन्दभाम्याया मे पतिर्दरिद्र' इति तद्वचः श्रुत्वा सोऽप्यचतिं गतोऽहो !! निर्धनानां पदे पदे पराभव | इति । तत्रैको धनश्रेष्ठी निद्रान्ते प्रत्यूषे प्रथममेव यस्तै प्रार्थयते तस्मै पलद्विकं स्वर्ण प्रयच्छति, तश्चिन्तावशगतः सद्य एव तस्मिन्
सुप्त एष व्रजामीत्यादि विचिन्त्य अर्द्धरात्रे उत्थाय जन्नन्तरा आरक्षकैद्धः, प्रभाने राज्ञः समर्षितस्तेनेङ्गितादिना शुद्धो विज्ञातः, | पृष्टश्च स सर्व यथार्थमुक्तवान् । तुष्टेन करुणापरेण राझोक्तं-'यावत्स्वर्ण याचिष्यसि तावन्मानं दास्यामीति वद'। ततः सोऽशोकपनिकामध्ये विमष्टु लग्ना द्वाभ्यां पलाम्यां वासांस्यपि न भविष्यन्ति, तत : मुवर्णशतं सुवर्णसहस्र सुवर्णलक्ष सुवर्णकाटिं सुवर्णकोटाकाटिं यावचिन्तयतोऽपि ने मनस्सन्लोषः, नस्निनासरे समुहीन किमपि शुभकर्म, तेनेति चिन्तयितुं लग्न:-कि मया मूढ
..