________________
व्याख्या-क्रोधादयश्च सर्व लोभादेव यतः प्रवर्तन्ते, अतोऽप्ययमेव गुरुतर इति शेषः । नहि सर्वथा निष्परिग्रहस्य शरीरमात्रेऽपि निममस्य निरालम्बनाः क्रोधादयः प्रवचन्ते, किन्तु धनादिमूर्छावत एवेति भावः । ततः किं ? इत्याह-एष एव-लाभ एवं || ततः प्रथमं प्रयत्नेन निगृहीतव्यः, तस्मिन्निगृहीते चक्तियुक्त्या निगृहीता एव शेषा इति गाथार्थः ॥३०६॥
यद्येवं तर्हि प्रभूतं विभवमेवार्जयित्वा तं शमयिष्याम इत्याहनयावहवेणुवसमिओ, लोभो सुरमणुयचक्कवट्टीहि। संतोसोच्चिय तम्हा,लोभविसुच्छायणे मंतो॥३०७॥ की व्याख्या-न च-नैव सरमनुजचक्रवर्तिभिर्विभवेन लोभ उपशमितः, तस्मात्सन्तोष एव लोभविषोत्सादने-लोभविषपरा| करणे मन्त्र इव मन्त्र इति गाथार्थः ॥३०७॥ विभवयुद्धौ च प्रत्युत लोभोऽपि वर्द्धत एवेत्याहजहजह बड्ढइ विहवो, तहतह लोभोवि वड्ढए अहिर्य । देवा इत्थाहरणं,कविलो वा खुड्डओवा वि॥३०॥
व्याख्या-यथा यथा वर्द्धत विभवस्तथा तथा लोभाऽप्यधिक बढ़त एत्र, देवा अनादाहरणं, तेषां हि विभवस्तायन्महानिति प्रतीतमेव, लोभोऽप्यागमे शेषजीवेभ्यो देवानामेवाधिक उच्यते, मयेष्वपि च वृश्यते विभविनां प्रायो पूर्छाधिक्यं, कपिलश्वेहोदाहरणं, तथा क्षुल्लकश्चापि । तत्र कः पुनः कपिलः?, उच्यते
__कौशाम्न्यां पूयों राजदसबहुमानः कासवनामा पुरोहितस्तद्भार्या जसा, कपिलनामा पुत्रस्तस्य बाल्येऽणि पिता ब्रह्मस्वर्ग जगाम । राज्ञा तदधिकारोऽन्यस्मै सविधविप्राय प्रदत्तः । सेोऽन्यदा शिरोधृतधबलातपत्रः पुरमध्ये भ्रमन् दृष्टस्तज्जनन्या । सा सदुःखं करुणस्वरं रोदित प्रवृत्ता । समीपस्थेन कपिलबालकेन पृष्टा-हे मातः! किमिति रोदिषि? । हे वत्सा तब पितुरियं विभूतिरनेन प्राता।