________________
गृद्धः ? अपि तु सर्वेऽपीत्यर्थः । यथा रमणीमृत्युविषयप्रभृतयः पदार्था व्यामोहनादिष्वतीव समर्थाः सर्वत्रास्खलिताश्च तथा लोभोsपीति भावः इति गाथार्थः ॥ ३०२ ॥ गरीयस्त्वमेव लोभस्य प्रकारान्तरेणाह
पियविरहाउन दुसहं, दारिद्दाओ परं दुहं नत्थि । लोभसमो न कसाओ, मरणसमा आवइ नत्थि ॥ ३०३॥
व्याख्या - प्रियविरहादन्यद्दुस्सहं नास्ति, दारिद्र्यात्परं दुःखं नास्ति, लोभसमानोऽन्यः कषायो न, मरणसमा अन्या ssपन्नास्तीति गाथार्थः ॥ ३०३ ॥ शेषकषायेभ्यो लोभस्य गरीयस्त्वे किं कारणं ? इत्याहथोवा माणकसाई, कोहकलाई तओ विसेसऽहिया । मायाऍ बिसेसऽहिया, लोहं मितओ विसेसऽहिया॥३०४ इय लोभस्सुवओगो, सरोवि हु दीहकालिओ भणिओ । पच्छा य जं खविज्जइ, एसोच्चिय तेण गरुययरो ॥ ३०५ ॥ व्याख्या - चतसृष्वपि गतिषु केवलिना चिन्त्यमानेषु जीवेषु स्तोकास्तावन्मान कषायवन्तः मानकषायोपयोगस्य वकालत्वात्स्तोका एव तदुपयोगे प्राप्यन्त इत्यर्थः । तेभ्यः क्रोधकषायवन्तो विशेषाधिकाः । तेभ्योऽपि मायोपयोगे वर्त्तमाना विशेषाधिकाः । तेभ्योऽपि लोभकषायोपयोगयुक्ता विशेषाधिकाः । एतेषां यथोत्तरमुपयोगकालस्य विशेषाधिकत्वादित्युक्तप्रकारे
शेवपायोपयोगमधिकृत्य लोभस्यैवोपयोगः सूत्रेऽपि आगमेऽपि हुर्यस्माद्दीर्धकालिको भणितः । क्षपकश्रेण्यां चानिवृतिचादरसम्परायणाने सर्वेष्वपि शेषकपायेषु क्षपितेषु यतः पश्चान्महता कष्टेन सूक्ष्मसम्परायगुणस्थानक एव लोभः श्रप्यते तेनामुना कारणद्वयेन एष एव - लोभ एवं गुरुतरः शेषेभ्य इति गाथार्थः ॥ ३०५ ॥ तृतीयमपि कारणमाह-कोहाइणीय सव्वे, लोभाओच्चिय जओ पयर्हति । एसोच्चिय तो पढमं, निग्गहियव्वो पयसेणं ॥ ३०६ ॥