________________
SANSAR
सरणार्थ पितरमाह-तात ! किं कमलां मातरमवजानासि ?, स आह-ननु वयेवोक्त यदसावचोक्षमाटिकेति, साऽऽह-नासो तां धाश्यतीति मया तदुक्तं, न शीलमालिन्येनेति । ततो व्यावृत्तचित्तो धनुस्तथैव कमला स्नेहेनालोकते । वसुमत्यपि चिरं गृहवासे स्थित्वा प्रान्ते तापसीत्वं गृहीत्वा मृत्वा व्यन्तरेषु वेश्या जाता । ततो मृत्वा ऋषमपुरे सत्पथश्रेष्टिसुता कमलिनी नाम्नी जाता। चम्पायां मुद्रतश्रेष्ठिपुत्रवसुदत्ताय दत्ता सा। वसुदत्तस्य च केनधिधर्मणा कमलिन्याः कार्यकागत्वकुब्जत्वकुरूयस्वादिदोषास्तथोक्ता यथा तान् श्रुत्वा तामनिच्छन्नपि पित्रा परिणाग्यमानो समुदत्तचक्षुषणमिषेण नेत्रयोः पट्ट बद्ध्वा तस्या आस्यमनालोक्य परिणीय पूर्वभवकर्मणा द्वादशवर्षाणि तां तत्याज। पित्रादिमिः प्राध्यमानोऽपि नाङ्गीन । अन्यदा मतिमन्दिरमित्रेण तामानाय्य राजपत्नीवेषां विधाय स्वापि दर्शयित्वा वसुदत्तस्तदनुरक्तो व्यधायि, प्रोक्तश्च मा दुःखमावहेस्त्वमेना सम्पादयिष्यामीति प्रकारेण प्राकर्मणः
क्षयाद्रतो प्रीतिभाजी जाती कमलिनीवसुदत्तौ । कालेनावधिज्ञानिनः पार्श्वे धर्म श्रुत्वा प्राप्तावसरा कमलिनी प्राह भगवन्! कि कर्म | मया पूर्वभवे कृतं ? येन तथा प्रियेण परित्यक्ता ?, ज्ञानी ग्राह-वसुमतीभवे बहुलासखीत्वेन कमला द्वादशप्रहरांस्तीव्र प्रियावमानना8 दुःखे पातिता यत्वया तत्कर्मविपाकेन द्वादशवर्षाणि तवैवं दुःखं जातम् । प्रश्ने सति वसुमतीभवात्सविस्तरं पूर्वभवानुवाच ज्ञानी,तच्छृत्वा || संवेग प्राप्ती कमलिनीवसुदत्तौ प्रवज्य दशमं देवलोकं गतो, इति मायायां वणिक्सुतायसुमतीकथा समाप्ता !!
अथ लोभस्प बलीयस्त्वमतिव्याप्ति चाहको लोभेण न निहओ?,कस्स न रमणीहिं भोलिय? हिययाको मच्चुणान गसिओ?,को गिद्धो नेय विसएसु?
व्याख्या-लोभेन को न निहतः ?, नारीभिः कस्य हृदयं न भोलित-व्यामोहितं ?, मृत्युना च को न गस्तो ?, विषयेषु