________________
AMRP
महाविदेहे सिद्धिं गमिष्यति । इति जातिमानविपाके (ब्रह्मदेवाविप्रकथासमाता ॥ अथ मायाविपाकमधिकृत्याह| जे मुद्धजणं परिवं-चयंति बहुअलियकूडकवडोहैं। अमरनरसिवसुहाण, अप्पा विहुवंचिओ तेहिं ॥३०॥
__ व्याख्या-ये पुरुषा मुग्धजनं परिवश्रयन्ति, कै ? इत्याह-बहून्पलीकवचनरचनाप्रधानानि कूटकपटानि बललीककूटहै कपटानि, तैः, अत्र कूटानि हीनाधिकतुलादीनि, कपटानि अन्यथा चिकीर्षितस्यान्यथा बहिः प्रकाशनादीनि, तः, खलु अमर| नरशिवसुखेभ्यः स्वात्माऽपि वञ्चित एवेति गाथार्थः ।। ३०० ॥ अथ दृष्टान्तदर्शनेन मायाविपाकमाहजइ बणिसुयाइ दुक्खं, लद्धं एक्कसि कयाइमायाए। तो ताण को विवागं,जाणइ ? जे माइणो निश्चं ॥३०॥
_ व्याख्या-यधेकशः कृतयाऽपि मायया वणिक्मुतया वसुमतीनाम्न्या दुःखं लब्धं, ततो ये नित्यं मायिनस्तेषां विपाक को को जानातीति गाथार्थः ॥३०१॥
कथं पुनस्तया वणिक्सुतया दुःख लब्धं ? इत्युच्यते-श्रावस्त्या (सुधनुः श्रेष्ठी, तस्य अमृतश्री-कमलश्रीनाम्न्यो द्वे भायें,) अमृतश्री वसुमती सुता प्रसूता, सा सकलकलासु निपुणा बालपण्डितेति सर्वत्र विख्याता श्रेष्ठिनः प्रेमपात्रं जाता। अन्यदा रागकेसरिसुता मोहनरेन्द्रनषी बहुलानाम्नी तस्याः सखी जाता। तस्याः कुमारत्वेऽपि परभवं प्राप्ताऽमृतश्रीः। अन्यदा वसुमत्या मातृमत्सरेण मातुः सपत्न्याः कमलायाः कलङ्कदानार्थ पितरं गृहान्तः सुप्त जागतं ज्ञात्वा शनैबहुलानाम्नी सखी भाषिता-सखे ! मम माता कमला शाटिकया चोक्षा न वर्तते, सख्योक्तं-किमिदं ?, तया मायया पुनरुक्तं-किं (अनेन)? सम्प्रति निद्रासमायाती(ति) सुप्ता सा । श्रेष्ठिना तत्श्रुत्वा सञ्जातकोपेन त्यक्ता कमला, तदुःखेन द्वादशाहरान्निरन्तरं रुदन्ती कमलां दृष्ट्वा कृपया तत्कलको
RISE