________________
कालाजातिमदं कुर्वननेकयुक्तिभिः पित्रादिभिरितोऽपि ब्राह्मणजाति त्यक्तवान्यत्सर्वमवस्तु मन्यमानः सचरद्भिः शब्दैरष्यपावित्र्यशङ्कया पुनः पुनः सचेलस्नानं कुर्वन् जातिमत्सस्तिष्ठति । अन्यदा पितर्युपरते राज्ञा तं जातिमदग्रस्तं ज्ञात्वा तत्पदेऽन्यपुरोधाः कृतः । स ब्रह्मदेवो निर्धनो व्यवहाररहितो लोकशङ्कमुपहस्यमानश्चिन्तयति तत्र मया गन्तव्यं यत्र सर्वोऽप्यशुद्धजनो नदृष्ट्याsपि इयते न च सचरति क्वचिन्मार्गेऽपि । ततो निर्गतोऽव्यां एकाकी मार्गमजानन् भ्रान्तो इम्पल्ल्यां प्राप्त बहून दुभ्धान पश्यति, तावदेकेन इम्बेनागत्य स्पृष्टः को- निन्दन् पति ने नि क्षुरिकया हतो मृत्वा तस्यैव डुम्बस्य सुतो जातः, तस्य दमन इति नाम कृतं । स च काणः खञ्जः कुब्जः पितुरप्युद्वेजकरूपः पापर्द्धिप्रभृतिबहुपापानि कृत्वा मृतः पञ्चमनरकपृथिव्यां नारको जातः । ततो मत्स्यभवान्तरितो नरकेषु भ्रान्त्वा प्रायः सर्वत्र हीनजातिषुत्पद्य महादुःखितो. जातः । अथान्यदा कथमध्यज्ञानतयोऽनुभावाज्जातो ज्योतिष्केषु । ततो मरते पद्मखेटे नगरे कुन्ददन्ताया गणिकायाः मदननामा सुतो सुरूयः कलावान् विद्यावान् जातः । स च कृतज्ञः परोपकाररसिको गम्भीरस्तथापि जनो भगति - किमेष ? भो दारिकापुत्र ! | ततोगुणानुरूपं फलं प्राप्नुवन् कदाचिचिते चिन्तयति-धात्रा यद्यहं हीनजाती क्षिप्तस्ततोऽयं गुणप्रकर्षः कथं कृतः १ यदि चामो तत्कुतोऽधमा जातिः ? अथवा "सयलगुणमीलणेर्मु, सच्च विहिजो परम्मुद्दा बुद्धी । रयणेहिं पूरिऊण वि, खारो जं निम्मिओ जलही || १ ||" इत्यादि यावद्विषण्णचिन्तयति तावत्केवलिनं आस भवने समवसुतं ज्ञात्वा तत्र गतः, धर्मदेशनां श्रुत्वा स्वस्था घमजातिकारणमपृच्छत् । ततः केवलवचनात्प्राग्भवान् विप्रभवादारभ्य ज्ञात्वा वैराग्यादीक्षां याचितवान् दीक्षणानर्हजातिरपि 1. लिनाऽतिश यज्ञानेनाराधको भावीति मत्वा दीक्षितः सम्यगाराध्य पर्यन्ते मासं पादपोपगमनानशनेन माहेन्द्रकरपे देवो जातः,
7