________________
विधान शोचनीय मति, किंबहुना बालानामपि हसनीयो भवतीति गाथार्थः ॥ २९३ ॥ किञ्च -
जइ नाणाइमओ वि हु, पडिसिद्धो अट्टमाण महणेहिं । तो सेसमयट्ठाणा, परिहरियव्वा पयत्तेणं ॥२९४॥ arrer - यदि ज्ञानादीनां शुभानामपि पदार्थानामहं ज्ञानीत्याद्यात्मबहुमानरूपोऽपि मदोऽष्टविधमानमथनैस्तीर्थकरगण धरैः प्रतिषिद्धः, ततः शेषाण्यशुभानि जात्यादिमदस्थानानि बुद्धिमता प्रयत्नेन परिहर्तव्यानीति गाथार्थः ।। २९४ ।।
विशेषेण ज्ञानमदस्या कर्त्तव्यतामाह
दप्पविसपरममंतं, नाणं जो तेण गव्वमुव्वहइ । सलिलाओ तस्स अग्गी, समुडिओ मंदपुन्नस्स ॥ २९५ ॥ व्याख्या---जात्याद्यर्थविषयस्यापि दर्पविषस्योत्तारणार्थं किल ज्ञानमिष्यते यस्तु तेनापि गर्वमुद्रहति तस्यापुण्यवतो राकस्य सलिलादयनिरुत्थितो, ज्ञानस्य सलिलकल्पत्वाद्दर्पस्य स्वग्नितुल्यत्वादिति गाथार्थः ।। २९५ ॥
ननु दर्पे क्रियमाणे को दोषो ? येन प्रतिषिद्वयत इत्याशङ्कयाह
धम्मस्स दया मूलं, मूलं खंती वयाण सबलांण । विणओ गुणाण मूलं दप्पो मूलं विणासस्स ॥ २९६॥
व्याख्या --- यथा धर्मस्य जीवदयादयो (१) मूलं यथा च सकलानां व्रतानां क्षन्तिर्मूलं यथा विनयो गुगानां मूलं, तथा विनाशस्य दर्पो मूलं मुख्यमेव निबन्धनमिति गाथार्थः ॥ २९६ ।। raat sarit aferणावकाश एव नास्तीत्याह-बहुदोससंकुले गुण लवम्मि को होज्ज गव्विओ इहई ? । सोऊण विगयदोर्स, गुणनिवहं पुब्वपुरिसाणं । १९७