________________
।
"निरवज्जाहाराण, साहणं निश्चमेव उपवासो | उत्तरगुणवुद्धिकरा, तहबिहु उपवासमिच्छति ॥१॥" "सत्तीए तयो जिणेहिं, भासिओ तं च गोवए न इमो । ता कि तवेण हीणो ?, एसो किह समहिया तुम्भे? ॥२॥
इत्यादिप्रशंसा कृत्वा गता देवता, प्रातः पानमादाय समागतः साधुनिमन्त्रयति चतुर्मासिकायक, सोऽपि कुषिस्त त्पात्रके खेलमकरोत् , शेषा अपि निमन्त्रितास्तथैव चक्र:, संविग्नो मुनिर्भणति-विधिग् मां प्रमादिनं, आपकानां खेलमल्लक न कृता, अहमेतेपामसमाधिकारणं जातः, "इत्याद्यात्मानं निन्दन तमाहारं भुजानस्तथोपशमप्रकर्ष प्राप्तो यथोत्पनं केवलज्ञानं देवैः सुरभिवायुगन्धोदककुसुमवृष्टि पुनर्गकालापिलहिमा हता। देवतो शपकाः ! पश्यन्तु त्रिकालभोजिनो माहात्म्य ततस्ते सर्वे स्वकोपनिन्दा तस्योपशमश्लाघां च कुर्वन्तस्तथा संवेगमापमा यथा प्राप्त केवलज्ञानं । पञ्चापि क्रमेण सिद्धाः इत्यसो नागदत्तः कोपेन दुःवं प्राप्तः, पुनः क्षमया सुरैर्नत इति क्षमा कार्या, कोपस्त्याज्यः, इति नागदत्तमुनिक्रयासमाप्ता।
उक्तः सोदाहरणः क्रोधविपाकोऽथाधिकृतमानस्याष्टधात्वोयदर्शनपूर्व हेयत्वमाह| जाइकुलरूवसुअवल-लाभतविस्तरियअट्ठहामाणो । जाणियपरमत्यहि, मुको संसारभीलाह ॥२९२॥
व्याख्या-जातिकुलरूपश्रुतबललामतपऐश्वर्यै ममोत्तमा जातिरित्यादिरूपोऽष्टधा मानो झातपरमार्थः संसारभीरुभिर्मक्तो नैव कृत इति गाथार्थः ।। २१२ ।। अथैनेष्वन्यतरोऽपि क्रियमाण इह लोकेऽपि महते दोपायेत्याह--- अन्नयरमउम्मत्तो, पावई लहुयत्तणं सुगुरुओ वि। विबुहाण सोयणिज्जो, बालाण वि होइहसणिज्जो॥२९३
व्याख्या-जात्यादीनामन्यतरेणैकेनायि मदेनोन्मत्तः, आस्तां लघुः, सुगुरुकोऽपि-अतिमहानपि लघुत्वं प्राप्नोति,