________________
GESecSS
साधु साधु पतिव्रता ॥१॥" निर्विषयाऽऽज्ञप्ता । इति स्पशनेन्द्रिय व्यसनहेतुर्नृपस्य देव्याश्च सविशेष जातम् ।।
॥ इति स्पर्शनेन्द्रिये सुकुमालिकानृपकथा समाप्ता ॥ सेवंति परं विसमं, विसंति दीण भणंति गुरुआवि । इंदियांगेद्धा इहइ, अहरगई जति परलोए ॥२७५॥
___व्याख्या-इह इन्द्रियार्थगृद्धाः प्राणिनः पर-मन्यं सेवन्ते, विषम सङ्ग्रामादिकं विशन्ति, तथा दीनं प्रार्थनादिरू भणन्ति महान्तोऽपि, परलोके च नारकतिर्यकुदेवमनुजरूपां अधरगति यान्तीति गाथार्थः ॥ २७५ ॥
इन्द्रियवशगानां यानि दुःखानि तेषामनन्तत्वात्स्वस्य तणनाशक्तिमाहनारयतिरियाइभवे, इंदियवसगाण जाइंदुक्खाई।मन्ने मुणेज्ज नाणी, भणि पुण सो विन समत्यो॥२७६
व्याख्या-इन्द्रियवशगानां नारकतिर्यङ्नरामरभवेषु भ्रमतां यानि बन्धनताडनमारणादीनि दुःखानि जायन्ते तान्यहमेवं मन्ये-सण्यपि जानीयात्केवली, नात्र संशयः, भणितुं-प्रत्येकं कथयितुं पुनः सोऽपि न समर्थः, तेषामनन्तत्वात्केवलिनस्त |परिमितायुष्कत्वात् , ततः कुतोऽस्मादृशस्याज्ञानिनस्तद्भणनशक्तिः ? इति गाथार्थः ।। २७६ ॥
अथेन्द्रियजयद्वारमुपसंहरन् वक्ष्यमाणकषायनिग्रहद्वारप्रस्तावनामाह--- है तो जिणसु इंदियाई, हणसु कसाए व जइ सुहं महसि । सकसायाण न जम्हा, फलसिद्धी इंदियजए वि
___ व्याख्या-यत एवं तस्मात्त्वमिन्द्रियाणि जय, तथा जहि-समुन्छिन्द्धि कषायान् , यदि स्वर्गापवर्गसुखं वाञ्छसि