________________
का पुनरिन्द्रियैर निगृहीतदोका ? इस्यातह सुरोतह माणी, तह विक्खाओ जयम्मि तह कसलो। अजियं दियत्तणेणं. लंकाहिवागओ णिहणं ॥२७१
व्याख्या-'तथा' तेन लोकप्रनिदेन प्रकारेण शूगा, तथा मानो महङ्कारी, तथा प्रगति विख्यात)-प्रसिद्धस्तथा कला, सोई लाधिपती राषणः सीताहरणाधमिव्यङ्गेनाजितेन्द्रियत्वेन विमस्यशोधीवितनाशलक्षणं निषनं गतः, किं पुमरितरः । इति गाथार्थः ॥२७.
राणकथानकं तु लोकेऽप्यतिपसिद्धमेवेति न किश्चिदेवोपते, यदि पा रावणः शूर एच न भक्तीस्था:---- देहटिएहिं पंचहि, खंडिजह इंदिएहिं माहप्पं । जस्स स लक्खपि बहि, विणिजिणतो कह सूरो? ॥२७॥
व्याख्या--देहस्थितैः पञ्चभिरिन्द्रियैर्यस्य सामर्थ्य खण्यते स हि पुरुषलवमपि विनिर्जयन कथं शूरो ?, न कश्चिदि गाथार्थः ॥ २७१ ॥ कस्तहिं शूरः १ इत्याहसोचि य सूरोसो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सथा, न लुटियं जस्स चरणधणं ॥२७२
व्याख्या-- एचशूरः, स एव पण्डिता, समेव नित्यं प्रशंसामो, यस्य चरणधन मिन्द्रियोरेन लुपिटतमिति गापार्षः ॥ २७२ ॥
मथोदाहरणाद्वारेणोपदेषमा:---- सोएण सुभद्दाई, निहया तह चक्खुणा वणिसुयाई । घाणेण कुमाराई, रसणेण हया नरिंदाई ॥२७॥ फासिदिएण वसणं, पत्ता सोमालियानरेसाई । इक्केिण वि निहया, जीवा किं पुण समग्गेहि ? ॥२७॥