________________
व्याख्या- प्रोत्रणा निगृहीतेन समदादयो निहता. अत्रैव पवे मारणान्तिकीमापदं प्राप्ता, तथा पाषाऽनिगृहीतेन बक्सितायो । निहलाः, घ्राणेन पुन (राज) कुमारादयो निताः, उसनेनानियन्त्रितेन इता नरेन्द्रादया, स्पर्धनेन्द्रियेण धादिव्यसनं प्रामा मालिकासम्बन्धिमरेशादयः, एक्मेकैकेनापीन्द्रियेण जन्तयो निस्ताः किंपुनः समरिति गायावयार्थः ।। २७३-७४ ॥
मद्रादीनां कथानकानि पुना क्रमेणानि मन्तव्यानि, तपथा
सन्तपुरे धनसार्थवाद: समृद्ध था पदव विख्याता, तस्य सुभद्रा मायो, अबदा पनो वाणिज्याथै देशतरं गतः। अन्यदा असन्तपुरे मधुरस्वास पुष्पकालनामा mयन: किराणामपि श्रवणसुखं गानं हन सुभद्रया चिरकार्यप्रेषितदासीमिष्टस्तद्गीतं पापर्व का भुतं । हतचिसद्गुर प्रामा निस्सितात सुमद्रया मन्ति-स्वामिनि! कि कोपं करोष ? मन्त्र कारणं शृणु-पदयास्मामिति पुष्पलाल स्म VI अतं तेमाक्षिप्ता कोऽपि निषलास्तिष्ठन्ति, कि पुनर्मनुजाः १, सतोगपि कालो न शात | भद्रा प्राइ-गयेवं ममापि । तद्गेयं श्रावयन्तु, दासीमा प्रतिपक्ष, अन्यदैवत्र देवकुलपात्रायो प्रसार्या मिलितेषु लोकेषु पुष्पकाले गीतं मायति समद्रा व विलोकितुं गता, सावरपुष्पकालो गानं कृत्वा देवलपछौ हप्तः स तत्र दासीमिति। कुरूपं पिङ्गल के दन्तरं दृश्या धकृत्य पार कप ताशमेवेतस्थ गेयं मावि, आकृतिविहे कुतो गुणा ? इति निन्दनी स्वगृहं पुनर्गता। तत्र सनिहितेन केमवित्पुष्पमालव । सुमद्रास्वरूपात । गायनो सस्तस्पतिदेशन्तरगमनस्वरूप ज्ञात्वा तद्गृहास गवा या सार्थवाहयालितो देशान्तरं च प्रातः, यथा रामा मानितो मनमर्जित, यथा च बलिस क्रमेण गृहं प्राता, इत्यादि सलमेव रात्री सपा गातुं प्रातो पथा सा साहप्रदीतविहानला प्रासादोपरिषमप्यारमानं भमिक मन्यमाना प्रकर्ष प्राप्त गीते भाका क्रमं दमा भूमौ पतिता मृता, एवं नितिनं कृत्वा पुष्पमालोऽन्यत्र