________________
चक्षुः पुनरुत्कृष्टतो योजनलक्षात्सातिरेकापं गृह्णाति, विष्णुमादे कृतसाधिकलधयोजनमानक्रियदेहस्य स्वधरमपुरोवर्तिगाधन्तर्गत लेवादिकं पश्यतयापा सातिरेकयोजनलवषिषयता द्रष्टव्या, एतथामारपदापेक्षयोक्तं, भास्वरं वधिकमपि पश्यति, यथा
"पणसयमततीमा, घडातीसमहस्सलक्खड्गयीसा । पुक्खरदीपवनरा, पुटप्रेणऽवरेण पिछति ॥ १ ॥” इति ।
शेषाणि पुनर्माणासनस्पर्धनेन्द्रियाणि यथासङ्ख्यं गन्धं रसं पः च प्रत्येकमुत्कृष्टतो योजनमवकादागतं गृहन्ति, न पातस्तथाहिकश्चित्पघ्राणादिशक्तिर्देवादिः काहीनामुत्करतो नयोजनानुगिनानापि भाग गन्धं गृह्णाति, तितकटुकादिरसं च वेति, शीतादिसमिपि परिच्छिनत्तीति सार्द्धगाथार्थः ॥ ६६-६७ । जघन्यतः पुनः कियन्तुरस्थितं स्वविषयमेवानि गृहन्तीत्याअंगुल असंखभागा, मुणंति विसयं जहन्नओ मोत्। च तं पुण जाणइ, अंगुलसंखेजभागाओ॥२६८॥
व्याख्या-चक्षुर्मुक्रमा शेषाणि सर्वाण्यवि इन्द्रियाणि जवन्यतोऽङ्गलासङ्ख्येयभागे स्थितं प्रत्येक विषयं गृहन्ति, सहि क्षुपः | all का बार्नेस्याह-तत्पुनश्चक्षु नाति जघन्यतो रूपं अङ्गुलसङ्ख्येयमागे स्थित, मतिसन्निकृष्टस्य चक्षुषा अनुपलम्मादसयेयमागस्थितं | भत्यास चक्षुर्न पश्यत्येवेति गायाः ॥ २६८॥
मिन्द्रियार्थगृद्धिविपाक एव वाच्यः, तस्यैव वैराग्यजनकत्वात, किमिन्द्रियमेदादिकथनेन ? इत्यारइय नायतस्सरूवो, इंदियतुरए सएसु विसएसु । अणवस्यं धावमाणे, निगिण्हइ नाणरज्जूहि ॥ २६९ ॥
व्याख्या----इत्युक्तप्रकारेण ज्ञानेन्द्रियभेदादिस्वरूप एव पुरुष इन्द्रियतुरगान स्वेषु स्वेषु विषयेषु अनवरतं धापमानान प्रवृत्तिमाको | ज्ञानबल्गामि सुखेनैव निगृहाति, नाज्ञातं निगृहीतुं शक्यते, इति इन्द्रियभेदादयोऽपि कथनीया एषेति गावार्थः ॥ २६९ ॥