________________
कार्यबपुष्फगोलय--मसूरअइमुत्यस्स पुष्पं व । सोयं च घाणं, खुरप्पपरिसंठियं रसणं ॥ २६४॥ | नाणागारं फासिं-दियं तु
व्याख्या-श्रोत्रं चक्षुणं रसनमिति चत्वान्दियावन्तनिश्चिमाभिस्य क्रमेण कदम्पपुष्पगालक १ पान्यमसूर २ मतिमुक्तक | कालापुष्प ३ क्षुम्प्र-प्रहरण ४ संस्थानानि मन्तव्यानि । स्पर्शनेन्द्रियं तु नामासंस्थान, तद्व्याप्यानां सर्वजीवधरीराणामसङ्येयत्वास दाकारपरिणतं स्पर्धनमप्यसयेयाकारमिति भाव इति सपादगाथार्थः ।। १६४ ॥ प्रमाणद्वारमाभिस्या
बाहल्लओ य सव्वाई। अंगुलअसंखभागं, एमेव पुहत्तओ नवरं ॥ २६५॥
अंगुल पुहत्तरसणं, फरिसं तु सरीरवित्थडं भणियं ।
व्याख्या-श्रोत्रादीनि सर्वाश्यप्यन्तनिवृत्तिमाश्रित्य पाहल्यत:---थूलतया प्रत्येकमङ्गुलासयेयमागप्रमाणान्येष, पृथुत्व all माश्रित्याप्येतदेव प्रमाण, नवरं-उत्कृष्टतो रसनेन्द्रियकस्यचिदङ्गुलपृपक्त्वमपि पृथुलं भवति, स्पर्शनेन्द्रियं तु स्वाधारभूतकरीरविस्तारोपेस | द्रष्टव्यमिति सार्द्धपादोन] गाथार्थः ॥ १६५ ॥ अय विषयद्वारमाह
बारसहिं जोयणेहिं, सोयं परिगिण्हए सई ॥ २६६ ॥ रूवं गिण्हइ च, जोयणलक्खाउ साइरेगाउं । गन्य रस च फासं, जोयणनवगाउ सेसाई ॥ २६७ ।
व्याख्या-श्रोत्रं तायन्मेवगर्जनादिशब्दरूपं स्वविषयमुस्कृष्टतो द्वादशमिर्योजनैर्व्यवहितमागतं परिगृहाति-शृणोति, न परतः