________________
व्याख्या - भवणादीन्द्रियाणां 'अन्त' मध्ये चक्षुगबगीता केवलिष्टा कदम्बपुष्पगोलकाद्याकाश देहावयवमात्ररूपा या निर्वृतिः साऽभ्यर्निर्वृत्तिः, पहिर्निर्वृतिस्तु पहिरेव श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यमानाऽवमन्तव्या तेषामेव कदम्बगोलकाकारादीनों या स्व स्वविषयग्रहणशक्तिस्तत्स्वरूपं चोपकरणं द्रष्टव्यम्, ततोऽन्सर्वडिस या निर्वृतिस्तस्था अन्तर्निर्वृतेः शक्तिस्तत्स्वरूपं च यदुपकरणं, एतद्वितयमपि द्रव्येन्द्रियमुच्यते, " निर्वृभ्युपकरणे द्रव्येन्द्रियम्" इति [०२-१७] वचनात् । इतरद्-भावेन्द्रियं पुनर्लघुपयोगाम्यां व्यम् । तत्रज्ञानाकरणादिकर्मक्षयोपशमाओवस्थ शब्दादग्रहणशक्तिलेब्धि, उपयोगस्तु कब्दादीनामेव ग्रहणपरिणामः, एतसु द्वयमपि माषेन्द्रियमिति भावः इति गाथार्थः ॥ २६० ॥ अथ स्वामित्वद्वारमाह
पुढविजलवाया, कासा पनिदित विभिरिहा । किमिसंखजलूगालस माइवहाई य बेहंदी ॥ २६२ ॥ कुथुपिपीलिय पिसुया, जूया उद्देहिया य तेहंदी । विच्छुयभमरपयंगा, मच्छियमसगाह चउरिंदी ॥२६२॥ मूसयसष्पगिलोइय--बभणिया सरडपक्खिणो मच्छा । गोमहिस समय सूअर - हरिणमणुस्सा य पंचिंदी ॥ २६३ ॥
व्याख्यामादरादिभेदभिनाः पृथिव्यादयः एक-स्पर्धानमेवेन्द्रियं येषां ते एकेन्द्रिया विनिर्दिष्टाः । कृम्यादमो - स्पर्शनउसने इन्द्रिये येषां द्रीन्द्रियाः । कुन्यादयः त्रीण-स्पर्शनरसनप्राणानीन्द्रियाणि येषां ते श्रीन्द्रियाः । वृश्चिकादयत्यारि-स्पर्शनासनप्राणचन्द्रियाणि येषां से चतुरिन्द्रियाः । सूषकाद्याः पञ्च-स्पर्शनासनम्रानचक्षुः षोत्राणीन्द्रियाणि येषां ते पञ्चेन्द्रियाः । "पिय" ति सुलमकाः, सरदा:- कुकलाशाः, "माइवइ" चि मातृवहका ये काण्डानि समानि सम्बन्नन्ति, शेष व्यक्तमिति गायाश्रयार्थः ।। २६१-६२-६३ ॥ संस्थानद्वारमाह
m