________________
अथ करणजयलक्षणं प्रविद्वारे दिमणिः पूर्वेद्वारेण सह सम्यन्त्र गाथामाद---
अजिदिएहिं चरणं, कटुं व घुणेहिं कीरइ असारं । तो चरणइत्थीहिं, दर्द जयव्वं इंदियजयम्मि ॥ २५७॥
व्याख्या- -पुणे-मंध्ये सारभूत पक्षणपरैः कौटविशेषेः काष्टमित्र अजितेन्द्रियैः कष्टानं कुर्वजिग्य निवृत्त रसना दिलोज्यैः साधुभि वाणमपारं - अन्तस्वभ्वशून्यं कियते, ततः सारचरणार्थिनिरिन्द्रियजये दृढं यतितव्यमिति गाथार्थः ॥ २५७ ॥
अथ प्रस्तुतद्वारेण भविष्यमाणार्थसङ्ग्रहमाद-
भेजो सामित्तं चिय, संठाण पमाण तह य विसओ य । इंद्रियगिद्वाण तहा, होइ विदागो भणियो
व्याख्या - इन्द्रियाणां मेदः प्रकारां वाच्यः, तथा केर्षा जीवामा कतीन्द्रियाणि स्वरित्येवं रूपं स्वामित्वं च वाच्यम्, कदम्बपुष्प गोलकाका संस्थानं, अङ्गुला सङ्ख्येयमानादिकं प्रमाणे, द्वादशयोजनादिको विषयः, इन्द्रियगृजन्तूनां विपाकवैहिकदुःखादिको मणिष्यत इति गाथार्थः ॥ २५८ ॥ तत्र पञ्चविधत्वरूपं भेदमाइ
ida इंदियाई, लोयपसिद्धाई सोयमाईणि । दव्विंदियभाविंदिय-भेय विभिन्नं पुणिकिकं ।। २५९ ।।
उपाख्या -- लोकप्रसिद्धानि श्रोत्रादीनि पश्चैषेन्द्रियाणि, उद्वैविध्यमाह-द्रव्येन्द्रियभावेन्द्रियभेदाभ्यां विभिन्नं पुनरेकैकं भोत्रादि द्विमेदमिति गाथार्थः । २५९ ।। सत्र द्रव्येन्द्रियभावेन्द्रिययोः स्वरूमाह
अतो बहिनिव्वत्ता, तम्मतिरूवयं च उवगरणं । दव्विदियमियरं पुण, लडुवओगेहिं नायव्वं ॥ २६०॥