________________
MMtn
तमनन्दत । गुरुणां पार्श्वे धर्मदेशनां श्रुत्वा पृष्टम्-किंफलो जिनधर्मति , गुरु[
मिचे-वर्गाश्वगफलः । पुनः सामायिकस्य कि फसमिति प्रश्ने अध्यक्तमामा यकस्य गज्यं फलमित्युक्त जातहढप्रत्ययो गजा पप्रच्छ-भगवन ! प्रत्यभिज्ञायते ? कोमिति । गुरवः श्रुतोपयोगपूर्व हास्वा प्राह-काम जानीमः, राजन् ! पुग यूयं अस्माध्यिा असूवन कौशाम्यो, मतो दृष्टो सामादिगुरुगुणविस्मितः श्रापकर्म प्रतिपय विधिवत्करोति । स च जिनप्रामादमण्डितां मेदिनीमकाम्यत, श्रीजिनधर्मोप्रत्यर्थ साधुः प्रेषितश्राद्धैरनार्यदेशेषु दण्डदापिन्पमुख्यान्मनुष्यान [पनि जिनधर्म कारितवान् । ततः कियकालं अनार्यदेशेष्वपि मुसाविहारोऽमबत् । पुनर्वहन भयोग्पालाना योगादरुपानां यंग्यकुलानो सम्भवः स्थितः। अथान्यदा नृपः पत्रमाङ्कस्वं स्मान् चतुषि नगाद्वारेषु महादानाला: कारयित्वा महादानं बदत, भोगिरिवमयनादिमहानसिकम्यो मूल्येन गृहीत्वा साधुभ्यो यच्छति, अमूल्यदान चाविदन्तः सास्सद्गृहन्ति । एवं च सति मजनोऽप्येवमेव प्रातः। तच विदन्तोऽप्याचार्याः शिष्यानुगगान निवारयन्ति । अथैकदा उज्ज्ञाता भार्यमहानिरिक्षया मार्यसहस्तिनमुपालमन्ते, स मणति-जनो रामाऽनुवृत्या स्वयं ददाति, कात्रानेषणा १ इति, सतः परिर्माया एषा ति कुपितः मार-मार्य प्रभृति सपा सहासम्भोगोऽस्माकं । शत: सुस्तिभिरून सामयित्वा मिथ्यादुष्कृतं दत्तम् । तमोऽन्यत्र विजः। श्रीसम्प्रतिरपि श्रावकत्वं प्रपाल्य । वैमानिको शासा, क्रमेण सिद्धि यास्यति । अव्यक्तमप्येवं फल किं पुना प्रतिपूर्ण सामायिकमिति मम्मतिराजकपा ममाता ।। इत्युत्सर्गापवावा, शुद्ध निगदितं जिनः । चारित्रं प्रतिपन्नो हि, प्राप्नुयात्परमं पदम् ॥ १ ॥
इलि पुष्पमालाविवरणे भावनाबारे चरणशुद्धिरूपं प्रतिद्वार समाप्तम् ॥ ७ ॥
K
an.-------