________________
मात्रित चिसानां न पुनस्तदुद्विम्नानां उक्तं च--" देवलोपसमाणो य, परिचाओ महेसिणं । स्थाणं भरयाणं तु महा निरयस रिसो ॥ १ ॥ " ति [देश० चूलि० १ गा० १०], परलोकफलानि पुनरनन्तरमये एवं चारित्रिणां दिव्यदेवेन्द्रसुखानि जायन्ते ततोऽपि च्युतानां नरवरा कार्यादयस्तत्सुखानि सम्पद्यन्ते, सचानन्तानि सिद्धिसमन्विमुखान्यपि भवन्तीति गाथार्थः ॥ २५५ ॥
तिष्ठतु तावत्परिपूर्णेन, एक दिनमा विनाऽप्यव्यक्तसामायिकचरणेन परलोके राज्यादिश्रीः प्राप्यत एवेत्याह-
अव्वत्तेण वि सामा- इएण तह एगदिणपवन्नणं । संपइराया रिद्धि, पत्तो किं पुण समग्गेणं ? ॥ २५६ ॥ व्याख्या - अव्यक्तेन तथैकदिनप्रपमेनापि सामायिकेन हेतुना सम्प्रतिराजः ऋद्धि राज्यादिरूपां प्राप्तः किं पुनः समग्रेण-पूर्णेन ? terक्षरार्थः, मावार्थः कथान के नोच्यते---
कोशा दुर्मिचे प्रश्नेऽम्पदा सुइस्तिरिसाधूनां लोकेग्भादिकं बह्वाग्रहे क्रियमाणे दीयमानं केन द्वारस्थेन पुरुषेण चिन्तितं'तुल्येऽपि जीवितव्येऽपनाशतैः सम्बमधुगण्येकान्यनिरीक्षाणां पर्यटतामेतेषां जनो ददाति मम पुनः पापस्य प्रतिगृह प्रार्थयमानस्याप्य मनोज्ञं खक्षा भिक्षाप्रापमपि न ददाति केवलमाक्रोशलिये, सदेवान सुकृतिनः किमपि प्रार्थये' इति प्रार्थिता मुनयो दीक्षां वैरमाणि- गुस्व इदं विदन्ति ततः स पृष्टशो गुर्वन्तिकमगादीक्षामयाचत, असे शासनप्रभावको भावोति ज्ञात्वा गुरुमिदक्षितः सद्भोजनेन मोजितथ, रात्री गावकिnा गुरुभिर्निमितः शुद्धस्याने वर्त्तमानो मृतः । इत पाटलिपुत्रे पुरे चाणिक्यस्थापित चन्द्रगुप्तो बिन्दुसारस्तत्सुतोऽशोक श्रीवस्य सुतः कुणालस्तस्य सुतो द्रमकजीवः सम्प्रतिनामाऽभवत् स चाव्यक्तमामायिकप्रभावेण अनार्यानपि कृत्य भरंतादधिपो जातः अन्यदोज्जयिन्यां गवाक्षस्यो जीवत्स्वामिप्रतिमावन्दनार्थमागतं श्रीसुस्तरि नगरीराजमार्गे दृष्ट्वा जातजातिस्मृतिस्वा