________________
गंभीरं जिणवयणं, दुबिनेय अनिउणबुद्धीहिं । तो मज्झत्थेहिं इम, विभावणीय पयत्तेण ।। २५० ॥
बधन ताप गम्मोर-महाथै, अत एवानिपुणबुद्धिमिबिशेपम, तस्मान्मध्यस्थै-रागद्वेषकदाग्रायषितचिरेत. जिनवचनं प्रयत्नेन विभाषनीर्य-विचारणीयमिति नाथार्थ: ।। २५० ॥ ' मनु यद्येवं ताई बतिगम्भीर जिनप्रवचने कोऽपि चारित्री कोऽपि न वा इति न निश्चीयते, तदनिश्चये च सर्वव्यवहारामावप्रसङ्ग इति का पुनश्चारित्रमिय लापपरमायो ! त्या-- उस्सग्गऽववायविऊ, गीयस्थो निस्सिओ य जो तस्स । अनिगूहतो विरियं, असढो सव्वत्थ चारिती ॥२५१॥
व्याख्या-या स्वयमेवोत्सर्गापवादस्वरूपव्यापारादिवेचा, गीतार्थो-गृहीतसम्यक्षरिणमितसिद्धान्तपरमार्थभाचार्यादिः, यक्ष स्वयमनवीततथाविश्वार्थस्तस्येति गीतार्थस्य निश्रितः शिष्यादिः, सस्ववीर्य सर्वत्रानिगूल्यन, स्वक्तितस्तपःसंयमादिषधर्म अमुश्चमित्यर्थः, सर्वत्र च यावृपयादिकत्तव्येऽशठा मायावी, कालोचिस्येन यतमानशास्त्रिीति व्यवहियत इति भावार्थः ॥ २५१ ।।
अथ धरणशुद्धेरेव फललक्षणं चामद्वारमारागाइ दोसरहिओ, मयणमयठाणमच्छरविमुको । जं लहइ सुहं साह, चिंताविसवेयणारहिओ ॥ २५२ ॥ तं चिंतासयसल्लिय-हियएहिं कसायकामनडिएहिं । कह उवमिजइलोए, सुरवरपहुचकवट्टी हिं॥ ५५३ ।।
व्याख्या-रामादिदोषरहितो मदनेन मदस्थानमत्सरेण च विमुक्तः, भादिशब्दलचा अपि मदनादयोऽतिदुर्मयत्वख्याफ्ना पृथगुक्ता, द्रविणोपार्जनरक्षणव्ययादिचिन्तैव विषवेदना, तया च रहित साधुर्यमुखमत्रापि लमते तरसुख लोके चिन्तायतशल्पितहृदयः
%ERY