________________
-
यथा-" सिगादायपEARREJ, मिसे कपजराए अभिभूयस्स, याहियरस तवस्तिणो । १३" [५२० ६-६०] | तयोः पुनरुत्सर्गापवादयोव्यापारे एष वक्ष्यमाणो वविवर्णितः पत्रे-सिद्धान्ते इति गाथार्थः ।।२४६॥ त्रोक्तमेव चार| उस्सग्गे अश्वार्य, आयरमाणो विराहओ होइ । अववाए पुण पत्ते, उस्सग्गनिसेवओ भईओ ॥ २४७॥
व्याख्या-लानावस्थायामुत्सर्गे चिकित्सादिकं विनाऽपि संयमयोगनिहरूप प्राप्ते अपवाद-चिकित्साकारणादिकमाचरन् | साधुशिधको भवति, अपवाद-चिकित्साकारणादिके पुनः प्राप्ते उत्सर्गनिषेकश्चिकित्सादिकमकुर्वन भजनीयो-विकल्पनीयः, कश्चिच्छुद्धः
कश्चिमेत्यर्थः इति माया ॥२४७॥ एतदेव सप्रश्नोत्तरमाइ--- किह होइ भइयब्बो ?, संघयणघिईजुओ समत्थो य । एरिसओ अववाए, उस्सग्गनिसेवओ सुद्धो ॥२४॥ | इयरो उ विराहेई, असमत्थो जं परीसहे सहिउँ । घिसंघयणेहितो, एगयरेणं व सो हीणो ॥२४९॥
_ व्याख्या-कथमसो भजनीयो भवतीति शिष्यप्रश्ना, उत्तरमाइ-वचमनाराचादिदृढसंहनेन धृत्या च संयमस्थैर्यरूपया यो युक्तः, E! समर्थश्व-बलोपचयसम्पन्नश्च, ईषः साधुर्जिनकल्पिकादिपवादप्राप्तायप्युत्स, निषेत्रमाणः शुद्ध एव । तस्येत्यमप्यार्तध्यानावसम्मवादिति
| हृदयम् । इतरस्तु कश्चिदसारवपुरपवादप्राप्ताबुत्सर्ग सेवमान: आधिानादिसम्भवेन विराधयति, संयममिति गम्यते । कुतः १ इत्याह5 यद्यस्मादसमर्थोऽसौ परीषहान क्षुत्पिपासादीन सोलु । इदमपि कुतः १ इत्या-धृतिसंहननाम्यां द्वाभ्यामन्यतरेण वा यतोऽसो होनो अल । इति गापाद्वयार्थः ॥ २४८-२४९ ॥ अथोत्सवादादिनानगानं जिनवचनं विभाज्याह