________________
किम्बहुना ? सर्वतात्पर्यमेवाद
पडिसेहो य अणुन्ना, एगतेण न वन्निया समए । एसा जिणाण आणा, कज्जे सच्चेण होयव्वं ॥ २४३ ॥
व्याख्या - एकान्तेन समये - सिद्धान्ते प्रतिषेधोऽनुज्ञा च न वर्णिता, किन्येव सर्वजिनानामाज्ञा परकायें औपचादिविषये सरपेन- मायारहितेन भाव्यम् । एषणादिशुद्धे सस्मिन्प्राप्यमाणे शठतयानेषणीयादिदृष्टं तभ प्रायमित्यर्थः इति गाथार्थः ॥ २४३॥ तथादोसा जेण निरुम्भंति, जेण खिज्जंति पुव्वकम्माई । सो सो मुक्खोवाओ, रोगावस्थासु समणं व ॥ २४४ ॥ व्याख्यायेनकेनापि च प्रकारेण दोषा रामादयो निरुन्ध्यन्ते येन च पूर्वार्जितानि कर्माणि सायन्ते स स मोक्षोपाय एव यथा हि रोगावस्थायां तदेव मनं औषध रोगमोक्षोपायो, येन पूर्वेसञ्चिताजीर्णादयः क्षीयन्ते, वशतादस्तु निरुन्ध्यन्ते इति गाथार्थः ॥ २४४ ॥
अपरश्य
बहुवित्थर मुस्स गं- बहुयरमवायवित्थरं नाउं । जेण न संजमहाणी, तह जयसू निजरा जह य ॥ २४५ ॥ व्यापा-बहुविस्तरं उत्सर्ग बहुतर विस्तरमपवादं च ज्ञाखा येनोत्सर्गेणापवादेन वा सेवितेन संयमयोगानां हानिने भवति यथा च कर्मनिर्जरा स्यात्तथा यतस्वति गाथार्थः ॥ २४५ ॥ उक्तो बहुधोत्सर्गापवादविषः, अर्थदयोः स्वरूपमाहसामन्त्रेणुस्सग्गो, विसेसओ जो स होइ अववाओ । ताणं पुण वावारे, एस विही वष्णिओ सुते ॥ २४६ ॥
व्याख्या - सामान्येनैव यो विधिरुच्यते स उत्सर्गः यथा-" गोवरगापषिट्टो य, न निसीएज कत्थई । [ कई चन पधेखा, विहिता गवसजए ॥१॥ " ] इत्यादि [ दश० अ० ५३०२ मा० ८] विशेषतो विशेषप्रोक्तो यो विधिः सोऽपवादः,