________________
मादिशति, एवं जिना अपि तथाविधसंहननविकले अध्ययनादिप्रवृत्तं साधुद्रव्यमाश्रित्य विकृष्टतपःकर्मादिकं निषेषयन्ति, स्निग्बाहारादिकं स्वनुजानन्ति, अन्यं तु दृढसंहननं विज्ञाय तस्मिमेव कर्मरोगे चिकित्सनी ये व्यत्ययमेवादिशन्ति, एकस्यैव वा जीवद्रव्यस्य देशकालादिभेदेन कृत्यभेदमादिशन्तोति गाथार्थः ॥ २४० ॥ एवं च सति मुज्यमानाहारादिकोऽर्थः कस्यचि पम्पादिकारणं, किन्तु स्वपरिणाम एवेत्याह-अणुमित्तोविन कस्संह, बंधो परवत्थुपच्चयो भणिओ । तह वि य जयंति जइणो. परिणाम विसोहिमिच्छता ।। २४१ व्याख्या---परवस्तुप्रत्ययाद्वाह्मार्थकारणादणुमात्रोऽपि स्वल्पोऽपि न कस्यचिषो मोक्षो वा मणितः किन्तु स्वपरिणामवादेवेति । शुद्धमनसो बाह्यास प्राणातिपातादिचेष्टासु यथेष्टं वर्तामहे इत्याशनषाद-सथापि यतन्ते प्रयत्नं कुर्वन्ति मुनयः प्राणातिपाथवर्जनादिविति शेषः, किं कुर्वन्तः १ इत्याह- परिणामस्यैव विशुद्धिमिच्छन्तोऽन्यथा च तच्छुद्धेस्योगादिति गाथार्थः ॥ २४१ ॥
ननु प्राणातिपातादिकं कुर्वन्तः परिणामं शुद्धमेव करिष्यामः १ इत्याह
जो पुण हिंसाययणे- वट्टई तस्स नणु परिणामो । दुट्टो न यतं लिंग, होइ विसुद्धस्स जोगस्स ॥ २४२ ॥ व्याख्या– यः पुना रामादिदूषित चिन्तः घटतया हिंसायतनेषु - हिसारयानेषु उपलक्षणत्वान्मृषावादादिपदेषु चानेकशः प्रवत्तते नमित्यमायां दन्तस्य परिणामो दृष्ट एव न च वाक्यमात्रेणैव परिणामशुद्धता ज्ञायते, किन्तु क्रियाद्वारेण न च वाच्यं कालकार्यस्येबास्माकमपि हिंसादिप्रवृत्तियि शुद्धपरिणामस्य लिङ्गं भविष्यति इत्याह-न च तद्धिसास्थानादिवर्त्तनं विशुद्धस्य योगस्य मनःपरिणामरूपस्य लिङ्गं चिह्नं भजति, यो हि सम्यगज्ञानवान् रामदूषितमना सर्वदा लीवरथादिपरिणतोऽनन्योपायसाध्ये महाकार्य समुत्पन्ने कदाचिदेव विवादों प्रवर्त्तये, तस्य शुद्धपरिणाम चिन्हमपि तद्भवति, परंतु रागादिदोषदुष्ट एव तेषु प्रवर्त्तते तस्य सक्ष्टपरिणामचिन्हमेवेति गाथार्थः ॥ २४२॥