________________
| विस्तारो निपुणैनिशीथादवसेयः, तद्रहस्यं तु__ "भगिन्यावतध्वंसि-विशालेश तथा तथा । उत्खनन्नपि संशुद्धः, कालकार्यः स्फुट ह्यदः ॥१॥"
ननु कथमेवं कर्म निर्जरयतीत्येतज्ज्ञायते ? इत्याह-यद्यस्माद्भणितमागमे इति गाथार्थः ।।२३६॥ आगमोक्तमेवाहजा जयमाणस्स भवे, विराहणासुत्तविहिसमग्गस्स।सा होइ निजरफला, अझत्थाविसोहिजुत्तस्स ॥३७॥
व्याख्या--'यतमानस्य विराधनारक्षणतत्परस्य सूत्रविधिसमग्रस्य गीतार्थस्य या काचित्पृथिव्यादिसञ्चद्धनादिका विरा| धना भवेत्साऽशुभकर्मनिर्जराफलैब स्थान ! पदपि पनपनम्य हिमालय सदपि प्रथमे समये बध्यते, द्वितीये निर्जरयति, है। तीये त्वकर्मा भवतीति सिद्धान्तरहस्यं । कीदृशस्य ? इत्याह-अध्यात्मविशुद्धियुक्तस्येति गाथार्थः ॥ २३७ ॥ | कथं विराधनाऽपि निर्जगफला ? इत्याहजे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मुक्खे। गणणाईया लोगा, दोण्ह वि पुण्णा भवे तुल्ला॥२३॥
व्याख्या-रागद्वेषाज्ञानवतो जन्तूनां वधानिवृत्तानां विनथारूपणादिप्रवृत्तानां ये सूक्ष्मवादरजीवसर्वद्रव्यादयो भाषा Vायायन्मात्राश्च हेसबो-निमिचानि संसारस्य, रागादिविरहितानां सम्यक् श्रद्धानवतामवधावितथवरूपणादिप्रवृत्तानां त एव सर्व
जीवादयो भावास्तावन्मात्रा हेतवो मोक्षे-मोक्षस्थापीस्यर्थः, उक्तं च--"अहो ! ध्यानस्य माहात्म्य, येनकाऽपि हि कामिनी। अनुरागविरागाभ्यां, स्याद्भवाय शिवाय च ॥१॥"
ननु भवत्येवं, किन्तु कियत्सङ्या अमो भवशिवहेतवः ? इत्या -द्वयोरपि भवमोक्षयोः सम्बन्धिनां हेतूनां प्रत्येक