________________
व्याख्या-आलम्ब्यते-पतद्रिराश्रियते इत्यालम्बन, तश्च द्रव्यभावभेदाद्विधा, सतश्च सहालम्बनेन वर्चते इति सालम्बनः, 18|| असो पतनात्मानं दुर्गमेऽपि गर्नादी दृढवल्ल्यादिपृष्टालम्बेनावष्टम्भतो धारयति, इत्येवमेव सहालम्बनेन वर्तन्त इति सालम्बना
| जिनोक्ततीर्थाव्यवच्छित्यादिपुष्टालम्बना, न स्वमतिमात्रकल्पिता अपुष्टालम्बनेत्यर्थः, सा चासौ सेवा, निषिद्धाचरणरूपा च सालम्बनसेवा कभूता संसारग यां पतन्तं यतिमशठमा-मावस्थानरहितं धारयति, एष आलम्बनान्वेषणे गुण इति गावार्थः ॥२३४।।
यद्येवं ततः किम् ? इत्याह--- उस्सग्गेण निसिद्धं; अववायपयं निसेवए असढो। अप्पेण बई इच्छइ, विशुद्धमालंबणो समणो ॥२३५॥
व्याख्या-उत्सर्गेण-सामान्यविधिरूपेण यनिषिद्धमागमे, तदप्यपादस्यानेपणीयपरिभोगादिरूपस्य पदे रोगप्राप्त्यादिरूपे | स्थाने प्राप्तः सेवते अशठो-मायावी, कुतः ? इत्याह-यतोऽल्पेन संयमव्ययेन बहु संयमलाभमिच्छत्यसौ श्रमणः । कथम्भूतः सन् ? इत्याह-विशुद्ध-मयारहितं आलम्बनं यस्यासी विशुद्धालम्बनः, मकारोऽलाक्षणिक इति गाथार्थः ।। २
ननु प्रतिषिद्धं कुर्वनप्यसौ कथं न दोपभाग् ? इत्याहपडिसिद्धं पि कुणंतो, आणाए दव्यखित्तकालन्नु । सुज्झइ विसुद्धभावो, कालयसूरिव्य जंभणिय॥२३॥
व्याख्या-कालकमरिवद्र्व्यादिस्वरूपज्ञो जिनाज्ञया-" साहण चइयाण य, पहिणीय तह अवपणवायं च । जिणपवयणस्स अहिये, सम्वत्थामेण वारेइ ॥१॥" तथा--"संघाइयाण कज्जे, धुग्णिवा चकवहिम”ि इत्यादिकया| सामान्यतः प्रतिषिद्धमपि जन्तुघातादिकं कुर्वन् आज्ञापरतन्त्रप्रवृत्ते विशुद्धभावः शुद्धत्येव-कर्म निर्जरपत्येव, अत्रच कालकाचार्यकथा