________________
चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सव्वेसु वि तेण कयं, तवसंजमउज्जमतेण ।। २२७ ॥
व्याख्या-चैत्ये जिनप्रतिमायतनरूपे, कूले विद्याधरादौ, गणे तत्समुदायरूपे, सङ्घ साध्वादो, आचार्याणां च प्रतीतानां, प्रवचने सूत्रार्थरूपे द्वादशाङ्गे, श्रुते च केवलमत्ररूपे, एतेषु सर्वेष्वपि यत्किमपि चैत्यनिवर्धनपूजनादिकं कृत्यं ततेन साधुना कुतमेव | क्षेयं । कि कुर्वता? इत्याह-तपस्संधमयोर्विषये उघ कुर्वता, चैत्यनिर्वर्तनादिकहि कुशलानुबन्धक्रमेण संयमः प्राप्यते, ततो मोक्षः। येन च सोऽपि मुक्तिनिवन्धनः संयमः प्राप्तस्तेन चैत्यनिर्वर्तनादिकं कृतमेव, तत्फलत्वात्संयमस्येति भावः । किश्श संयमवानुपादेय. वाक्यो देशनादिद्वारेण शोभनचैत्यनिवर्त्तनादि करोत्यतः संयम एव यत्नो विधेयो, नान्यत्रेति गाथार्थः ।। २२७ ॥
अथ चैत्यविधापनासंपमपालनस्य बहुगुणत्वमास.-.... सव्वरयणमएहि, विभूसियं जिणहरेहिं महिवलयं । जो कारिज समग्गं, तओ वि चरणं महिडियं ॥२२॥
व्याख्या--यः सकलमपि महीतलं सर्वरत्नमर्जिनगृहैर्विभूषितं कारयेत् , तस्मादपि, आस्तामेकचैत्यमात्रकृत्यात , चरण | : महरिक, संयमपालनं बहुगुणमित्यर्थः, यतः सर्वोत्कृष्टगुणादपि श्रावकादनन्तगुणविशुद्धधारित्री मण्यते, अत एव कारितानेकचैत्यादयोऽपि चक्रिशक्रादयस्त हनदीक्षितद्रमकमयि चारित्रिणं प्रणमन्तीति गाथार्थः ।। २२८ ॥
आगमोक्तनै प्रकारेण द्रव्यम्तवाद्भावस्तबो गरीयानित्याहदबत्थओ य भाव-स्थओ य बहुगुणोति बुद्धि सिया। अनिउणवयणमिणं, छजीवहियं जिणा धिति ।।२२९॥ छजीवकायसंजमो, दबत्थए सो विरुज्झए कसिणो। ता कसिणसंजमविऊ, पुप्फाईणं न इच्छति ॥२३०॥