________________
MER
%AEat%
- व्याख्या-यदि जिनमतं प्रपद्यध्वं, तदा मा व्यवहारनिश्चयो मुनथ, यतो व्यवहारनयोच्छेदे तदभिमतानि लिङ्गग्रहण४ जिनार्याचैत्यनिवर्सनवन्दनपूजनादीनि सर्वाण्यकर्मव्यानि स्युः, ततस्तीर्थोच्छेदः प्रतीत एवेति गाथार्थः ॥ २२४ ।।
स्थादेतत् , तथापि निश्चय एव बलवान् , नेतर इत्याशक्याहववहारो विहु बलवं, जं वंदइ केवली वि छउमत्यं । आहाकम्म भुंजइ, सुयववहारं पमाणतो ।। २२५ ।।
व्याख्या-न केवलं निश्चयोऽपितु व्यवहारोऽपि स्वविषये बलवानेव, यद्यस्मात्कारणादुत्पत्रकेवलझानोऽपि शिष्यो व्यवहार | प्रमाणयन् छबस्य गुर वन्दते, सासनदात्मानादिक व विनयं पूर्दवदेव करोति यावदधापि न ज्ञायते, हाते पुनगुरुरपि | निवारयत्येव । तथा च मुग्धेन केनचिद् गृहिणा कृतमाधाकर्म, तब श्रतोपयुक्तेनाशठेन छनस्वसाधुना [शुद्धं] विज्ञाय तं गृहीत्वा । केवलिनिमित्तमानीतं, यथास्थितं च तज्जानतः केवलिनी निश्चयनयमतेनाभोक्तव्यमपि श्रुतरूपं व्यवहारनयं प्रमाणीकुर्वअसो | तमुक्त एव, अन्यथा श्रुतमप्रमाणं कृतं स्यातच न कर्तव्यः प्रायः सर्वव्यवहारस्य श्रुतेनैव प्रवर्तमानत्वात् । ततो व्यवहारो बलवानेव, केवलिनाऽपि समर्थितत्वात् । ततः स्थितमिदं-निश्चयव्यवहारशुद्धे संयम एव मनो निश्चलं विधेयं , नतु कुतश्चिद् गृहवासाद्यभिलाषः कार्य इति गाथार्थः ॥ २२५ ॥ अथ तीयकरोशेनापि यतिवेषेण संयमशिथिलीकरणे दोषमाहतिस्थयरुद्देसेणवि, सिढिलिजन संजमं सुगइमूलंातित्थयरेण विजम्हा,समयम्मि इमं विणिहि ॥२२६॥
___ व्याख्या--तीर्थकरोद्देशेनापि पूजाद्यारम्भप्रवृत्या सुगतेः परमं निवन्धनं संयम साधुन शिथिलीकुर्यात् । यस्मात्कारणाचं । यदर्थ फुप्पसट्टाधारम्भ चिकीसि, तेनापि तीर्थकरेण सिद्धान्ते इदं वक्ष्यमाणे निर्दिष्टमिति गाथार्थः ।। २२६ ।। तदेवाह
%A4%