________________
16-
-
+
+ K
वेलंबगाइएसु वि, दीसइ लिंगं न कासंसिद्धी । पत्ताई च भवोहे, अणंतसो दव्वलिंगाई ॥ २२ ॥
___ व्याख्या-विडम्बका-वेषविदूषकास्तेष्वपि यतिवेषग्रहणावस्थायां दृश्यते लिङ्गं रजोहरणादिकं, न च तेन तेषां काचिन्मोक्षप्राप्तयादिका कार्य सिद्धिः, विडम्बकत्वादेव भावशून्यत्वात् । आदिशब्दात्स्वयम्भरमणगतसाध्याकारमत्स्यादिपरिग्रहः, "तस्माद[प्रमाणं वेषः। किश्च यदि लिङ्गमात्रमपि साधक म्यान ? तो तावन्तं कालं संसारेऽवस्थितिरेव न स्यात , यतोऽनादिभवप्रवाहे भ्रमद्धिः प्रत्येकं सर्वैरपि जीवः क्वचिदाजीविकाहेतोः क्वचिदुपरोधेन क्वचित्कीयादिकाश्या प्राप्तान्यनन्तशो वेपमात्ररूपाणि द्रव्यलिङ्गानि, द्रव्यतो भावतो वा गृहीतयतिलिङ्गस्यैव हि अवेयके त्यत्तरुक्तत्वात् , मणितश्च प्रज्ञप्त्यां सर्वजीवानां अवेयकेयूत्पादः, तथाहि-"सब्वजीवा विणं भंते ! उबरिमगेविसु देवत्ताप देवित्ताए आसणसयणवणखंडभडमत्तोबगरणसाए उपवनपुवा ?,! हंता गोयमा ! असई अदुवा अर्णतखुतो, नो चेव णं देवित्ताए" इति । अतः प्राप्तान्यनन्तशो द्रव्यलिङ्गानि । प्राप्तैरपि च | तेन मोक्षलक्षणा काचित्कार्य सिद्धिस्तस्मान्मनःशुभपरिणामलक्षणे भावे एवं यत्नो विधेय इति गाथार्थः ।। २२२ ॥ एतदेवाह--.. तम्हा परिणामो चिय, साहइ कजं विणिच्छओ एसो। ववहारनयमएणं, लिंगग्गहणं पि निद्दिष्टुं ॥२२॥
व्याख्या-तस्मान्मनसः शुभपरिणाम एव कार्य मोक्षरूपं साधयति, एष विनिश्चयो-निश्चयः। यद्येवं तर्हि लिङ्गग्रहणमयाकमेव ? इत्याह-व्यवहारनयमतेन लिङ्गग्रहणमपि जिननिर्दिष्टमिति गाथार्थः ।। २२३ ॥
.. ननु निश्चये एवं यत्नो विधेयः, कि व्यवहारेण ? इत्याह-- जड़ जिणमयं पजह, तामा ववहारनिच्छय मुयह । ववहारनउच्छेप, तित्थुच्छेओ जओ. भाणओ॥२२४॥
ALOOK
-42-40